पृष्ठम्:भरतकोशः-२.pdf/२७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५८९ वन्दनानेि प्रकुर्वन्ति चतस्रः परिवर्तनात् । उपोद्दनर्थाभिनयसङ्गहारेऽधुष्य तः । पिण्डी घध्नन्ति तत्रस्थाः कनिष्ठाकारिताश्रये । मुपोहनं पञ्चकले स्वस्था भावयन्ति ता) बैशाखचितेनासाबूका भूस्वा पृथक् ततः अभिनीयोपोहनार्थं दर्शयेच्च तदेतरः । पन्थसश्चाभ्यां द्वाभ्यां साकं तृतीया अ क्लेशैरभिनथेश्चतुविभु मुर्थकम् । अथ सर्वोतृ नर्तष्यः पिण्डंबन्धमुपाश्रिताः । चतुथपोहनं कुर्युरुपस्य तूर्तयिका । नृवीयं बभ्वभिमन्ति नृत्यन्ति तत्परम्। उतबन्धमथास्थाय धुर्यः पूर्वमुपोइन प्रथमं चक्रवभिनयेदप्रथमपचत। ततः । तद्रेतराः सनृमन्ति मिलिताः पुनरेव ताः । कुसुमाञ्जलिमकीर्य चतस्रोऽपि तदा समम् । अङ्गहरैः प्रसृत्याथ भत्रयषसूतास्तु ताः । ९५ ये चएसवः श्रीचश्च ... श्रीस्वभाविनः। जात्था न दुष्टः कथं च ते वै वर्षवराः सृप्तः । वलनम्र तिर्यशमनं वलनं मतम् । । वलनं शत्रशमनं रसयोर्वीररौद्रयोः।

चलयम-बहुभूषणम् पथुस्तकाद्यङ्गइरैः अदृश्येयुस्ततस्तु ताः । पिण्डंबन्धं समास्थाय भावयन्यङ्करेण तु । प्रथमोपोहनस्यार्थे परिवर्यं पुनश्च ताः । वैशाखरेचितं कृत्वा करणं रङ्गपीठकं । विकीर्य पुष्पनिचयं कुर्युर्यतु विभावनम् । ताभ्य एका विनिश्चित्य प्रथमं वेस्तु भावयेत्। तदेव चारु चातुयद्वयेन्नृत्यतः पुनः ततः पिण्डीगतास्सर्वाः पिण्डंबन्धमुपागताः । सुचया षट्कलं कुर्युर्तृितीयोपोहनं पुनः।। तस्यैव करणं ज्ञेयं तदर्थस्य विभावनम् । अपसृत्य द्वितीयाथ तायो वस्तु द्वितीयकम् । चञ्चत्पुटेन ताळेनाभिनयेत्प्रथमा तदा ॥ प्रनृत्येदङ्झरेण चतो मिलिताः पुनः । विधाय शुद्धलबन्धं द्वितीयस्यन्न वस्तुनः । दुरेण पुनङQरुपोहनमथैकिका ताभ्यो निस्सृत्याभिनयेद्दितीयं वसु तत्परम्॥ प्रदर्शयत्यङ्गहरैः तदर्थ मिलिता अथ । पिण्डंबन्धं समास्थाय समं कुर्युरुपोऽनम् ॥ एवं तृतीयाभिनयेतृत्तीयं वस्तु रङ्गगा। षपितापुत्रकेण ढं कुर्यात्तामङ्गहारतः । नर्तक्यो मिलिताः पश्चलताबन्धमुपाश्रिताः। अङ्रेण पुनः कुर्युरुपौइनमथ पुटम् । अन्योन्यं मिलिताः प्राग्वत् तृतीया प्रथमान्तिप । तृतीयं वस्वभिनयेन्नृते कुर्याद्वितीय ततस्सन्नथ पिण्डीस्थाः कुर्युस्तुएँनुपोहनम् । स्चयाष्टक पश्चादपस्य चतुर्थिकाम् । चतुर्थ बस्वभिनयेदङ्गहारं ततःषराः कुर्वीरम्मिलितास्तिस्रश्चतस्रोऽधिं ततःपरम् । अङ्रेण चतुर्थस्थ वक्तुनो भेद्यकाभिधम्। बन्धमास्थाय कुर्वीरनुपोहनमतःपरम् । वलितः--अतः जानुनोऽभ्यन्तरगतौ वलनं समुदीरितम् स्वेछापरिक्रमे स्त्रीणां करणे वलितोरुणि ॥ अनुन्यन्तर्गते प्राह्रूरं वलीतसंज्ञकम् स्वैरस्त्रीणां गतावेष विनियुक्तो महर्षिणा । !ड: भ्रमितः कूर्परो वलितः परिकीर्तितः। खङ्गादिभ्राभणे योज्यो धृतदस्तस्य सोचने।। वलितम्-स्थानकम् । किञ्चिद्विवलमनातें पदं वलनपर्युगम् । भूमिस्पृष्टकनिष्ठे च भूमिगङ्गष्टकं परम् । कुर्वीत वहृितं प्रोक्तं साभिलाषविलोकिते । ज्यायनः