पृष्ठम्:भरतकोशः-२.pdf/२७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५८८ • ¢ } $ चुकतुण्डादयोप्यत्र प्रयोक्तव्या यथोचितम् । -हस्त मुनिनाप्यत एवान्न विशेषे न निरूपितः। विनाभूतं केचिदिच्छन्ति तं बुधः तत्रायनन्तरोक्तत्वातलपुष्पपुटोदितः । मन्ताथाभिनये योज्यः स्त्रीभिस्तद्दशगः करः पादेऽनुमत इत्येके मुनेराशयवेदिनःन कथयामासुराचार्याश्चरणं ततसञ्चरम् । इंसपझौ आस्तकस्यं प्राप्ने यदि पराअखौ अपरे तु विदुः पादं हस्तौचित्यानुसारतः ।। वर्धमानस्तद् इस्तः कवाटोद्भवने भवेत् । विच्युतवस्तिकस्तद्वद्वक्ष:थलचरणे । असूयाकोपयोर्योज्यम् ’ इति लक्ष्मणः सर्पशीषौं हंसपक्षस्थानेऽस्मिन्नपरे जगुः। -नृत्तकरणम् अपरेऽभ्युपजग्मुस्तं स्वस्तिकेन विना कृतम् । उन्मुखखतिकाकारौ यौ लिौ मणिबन्धतः । वक्षरक्षेत्रान्तरे कृत्वा तत्रैव युगपत्पुनः । भृगशीय पराचावधवा हंसपक्षकं । व्यावृत्तिपरिवृत्तिभ्यां पतकौ यत्र पातयेत्।। तादर्शौ वस्तिकीभूतवधव सर्पशीर्षकी।। पुनर्लत्तनितावेव वर्तितं तस्प्रकीर्तितम् ।। पराशखाविति त्रेधा वर्धमानाभिधः करः । दुरवातायनदान कवाटोद्भटने मतः । वर्धनः-देशीताल: विच्युतस्वस्तिके । हंसपदेंबविदारणे । भवन्ति वर्धने ताले हृतौ लश्च एतस्तथा । द्वितीयं निषधं प्राह वर्धमानाभिधं बुधः। श्रीम कीर्तिधराचार्यो विनियोगोऽस्य वर्णितः । विदः वर्धनी-रागवर्धनाङ्गम् रागवर्धनशब्दे द्रष्टव्यम् वर्धमानप्रयोगः - पूर्वरङ्गाङ्गम् यान्यवोचमदं पूर्वं गीतकानि चतुदेश वधष्णः-देशीतलः वर्धमानादिकं चैव सर्वमत्रैच योजयेत् । ताले वर्धापणे ज्ञेयं ऋधूनां च चतुष्टयम् । सुधा । उपक्रमे गीतृकानां प्रयोगस्सूचनादिभिः उपोदान्ते स्वरा यस्मात्तस्मादुक्तमुपोहनम् ।। गंर्धमानम् –हतः तदुरूपूर्वमस्माभिः चतस्रः कण्डिका अपि । तदैवोर्वीकृतं इतं वर्धमानं प्रकीर्तितम्। बिशाला सञ्जते तन्न कनिष्ठासारितोद्भवे । उमा ।। मध्यमसरिताज्जाता त्रिशला सङ्गता तथा । वर्धमानम्- गीतम् सुनन्देति चतस्रोऽपि ज्येष्टसारितसंभवः ।। स्थण्डिकावर्धमानंआसारिताभासं, वर्धमानासारितं, इति सुमुखी च सुनन्दा च सङ्गताश्च विशालिका। उपातक्रमैरेतैरासारितविधिः क्रमात्।। -देशीस्थानम् पिण्डंबन्धः प्रदृश्यैन्ते वर्धमानक्रमेण च । ते चेष्टरेवतरूप इषुचित्राश्रिता अथ । अन्योन्यपार्थिसंबन्धं तिरश्वनं पदद्वयम्। यत्र तद्र्धमानाख्यं स्थानकं तद्विदो विदुः । विलम्बितळयेऽभीष्टमाना आसारितस्य तु । कळा कटापसंयुक्कोपोहनस्थार्धभागिकः वर्धमानः - पूर्वरङ्गाङ्गम् समाश्चतस्रश्चतुरा नर्तक्यः पुष्पपाणयः । अन्तर्धानमथाकृत्यऽलङ्कथं रङ्गभूमिकाम् । यस्यान्नृयच्च बर्याच वाद्याचाळल्यादिभिः । वर्धतेऽभिनयाश्चैव प्रयोगो वर्धमानकः लवीर्य पुष्पाणि नमस्कुर्युः क्रमेण ताः । शारदातनयः इन्द्रादिलोकपालेभ्यः परिवर्यं चतुर्दिशम् । ।