पृष्ठम्:भरतकोशः-२.pdf/२६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५८२ ययन बद्धगर्भ-कर्णभूषणम् “मिं नर्मुक़सानुमं तथा धक्षप्रकविश्रुतम् मौक्तिकानेि बहिःपङ्क्तौ तन्मध्ये नीलकं ततः। उट्टङ्किताभिधे चेति वक्षः पञ्चविधं श्रुतम् । वह्नणि च तने©अन्तर्वजभमितीरितम् । सोमेश्वरः धKवस्ति-करणम् वजचूडामणिः—नेरागः मथ अझमगैौलमेरूजन्यः) चतुरस्रावुर' क्षेत्रे भदता यत्र रोचत। ( आ } स रि ग प ध स व्यावृत्तक्रियथा यक्षस्थाभुग्ने वस्तिह) करौ । अत्र स नि थ ध प म ग रि स पादौ च स्वस्तिी जागुल्फस्य वलनन्मिथः तदुःस्वस्तिकं प्रोक्तं लझानुशयगोचरम् । व्रजतेलकटें मतभूषणम् उद्भन्थ धटयेस्पाणिपादेन स्वस्तिकाविति। अश्वत्थपत्रसंकाशे सुवर्णेन विनिर्मितम् । ऊचे कीर्तिधरचयैः किङ्किलयनिरीक्षणात् ।। मणेिकंयत्रखचितमायतै मौक्तिकैर्युतम् । तत्र मुक्ताफलैः पट्टी सुसकाभ्यां विराजितम् । पडूबेदqभुङ्नासं (! छ।मन्मथनापयोः। तभ्यं बहिर्मरालभं नानारत्नैः प्रकल्पयेत् ॥ लक्षण तदूर्वे वनमाणिकौक्तिकैः बहुभिर्यु तम् । वयंशुद्ध--नर्भ तदिदं हंसति एकं योषित्सीमन्वभूषणम् । बलेनै वचसा। लोकहृस्यतरं तु यत् । तदत्र युक्तितोऽस्माभिः बस्य शुद्धमुदाहृतम् । सर्वैश्वरः वब्रह्मसिते--मेलरागः (हनुमतोडीमेरुजन्यः ) (आ) स रि ग म प ध नि स यज्ञ--प्रतिमुखसन्ध्यङ्गम् (अव) स नि ध प म र स प्रत्यक्षरू यहूदर्य वजं तत्। इसे प्रत्यक्ष कर्कशम्- यन्निरत्वात्प्रत्यक्षरूक्षाक्ष्यं यच्च पूर्व वङ्ग-श्रति अशुक्तयाम्यवाक्यस्थानुष्ठानस्य च प्रध्वंसकं तद्वअमिव वप्रम्। मध्यमय प्रथमा श्रुतिः। यथा--वेण्--कथम्पीति अश्वत्थामवाक्यम् । सगर्ः चश्चितिक- पुष्करवा जातिः करणैर्बहुभिश्चित्रैः सर्वमृदङ्गप्रहारसंयुक्ता ।

  1. -द्वानः स्वाभाविकोत्तमगतौ वञ्चिति। सा तु बिलेया ।

ड्जग्रामे सपहीनौङ्घः । अभिनवगुप्तपाठः स ग रि न ध इयं ऊध्र्वकोष्ठेति उक्त्वा तदक्षणमुक्तं नेपालमातृकाणै गै धां द्रां द्रां प्राया वीरङ्गतरौद्रभावसंयुक्ताः । ओदतं छागंडभस्म भस्म चापि पुरातनम्। जातिर्वितस्तिमा स विज्ञेयोर्धकोष्ठति । ठहविण्मूषयोश्चूर्णं समभागं सुपेषयेत्। लेपयेद्दक्षिणपुटे लेपोऽयं वत्र ईरितः॥ बटुकी पुरतने भस्मेति। बहुदिनमेकत्र थितं यत्किञ्चिद्भस्म। मूषेति । शुद्धवराट्य नामान्तरम् । । भ्रादिद्रावणपात्रम् । को इति भाषायामुक्तम् । दक्षिणपुट इति । तामेव वटुकीमाहभूरिमिर्धनिपैर्युवा। सह लक्ष्य धनदस्य प्रतिनिधिभूरिभिर्धनपैर्युतः। भः भरतः नारग्रण दशति”. तामिति शुद्धवंराटी, धनदस्येत्यादि-काळसेन वा कुम्भः चैन्नताले लयौ गुरुः । ।ऽऽ