पृष्ठम्:भरतकोशः-२.pdf/२६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संशे स्वरोत्पत्तिः १८० वांशिकश अधुनैतेषु वंशेषु स्वरोस्पतिः प्रदृश्येते । अर्धेन्दुरिव वंशस्य डे यदक्षिणः करः । स्थापनीयः परं तजैः वामो भुजगशीर्षवत् । तत्र षड्ज भवेद्मकरानामिकया पुनः । ऋषभस्त्ररसंभूतिर्वामरैर्ये तु सभ्यया। गन्धरस्तत्प्रदेशिय स्वरः सञ्जाग्रते स्मथ ।। दक्षहस्तकनीयस्य मध्यमः पञ्जसः पुनः दक्षइस्ताममिक्रया धैवत मध्यया भवेत् । षदिति । मुनिवंशादिषडं वैशेष्वित्यर्थः धडपीति । गान्धाराय इत्यर्थः। तारस्थानस्थितः षड्जरवेकवीरस्य सप्तसु । सुतेषु स्वररन्थेषु, जायन्ते लोभादयः । ह्याद्रिन्धेषु भूतेषु भवेयुसरदेशजाः वयोगं पत्री तथा सप्तदशलम् । हित्वा द्वादशसंख्येषु वंशेषु क्रमः स्वराः स्वररन्ध्रपिधनेन द्वयादिरन्ध्रविमोक्षणात्। षड्जादिकः प्रजायन्ते मन्द्रस्सप्त ते पुनः । षषट् तेभ्यः परेऽपि स्युरेतेप्युनयेन हि । आयन्स इति केषाञ्जिग्मसभत्रपअर्णितम् । पिधानभ्यरन्ध्राणां ताररन्ध्रविभोचना । केचिदैत्राभ्यदुतज्ञअष्टवसंभवम् । सन्वादेः पूर्वपूर्वस्मान्भुद्रितदुत्तरोत्तरः अद्रितः क्रमशो वैशः स्याककखराधिपः। तर्जन्य दक्षहस्तस्य निषादो जायते स्वरः। एवं वामस्त्रयः प्रोक्ताः चत्वारो दक्षिणाकरात् ॥ अन्येऽन्येन प्रकारेण वर्णयन्ति स्वरोदयम्। मन्स्थाने स्थितः षड्ज्ञः स्वररन्धेषु सप्तसु । मुद्रितेषु मनौ वंशे जायतेऽथर्षभी भवेत् । रन्ध्रद्वयेऽन्तिमे मुक्के परे पञ्च वराः पुनः॥ आविधेषु मुकेषु विश्वमूतौं पुनर्भवेत् । पिहितायां सप्तरन्ध्रयमृषभो गादिकाः परे । वंशेषु रन्ध्रपरिमाणम् पूत्काररन्ध्रस्य मानमधुप्रमाणम् । अन्यरन्ध्राणां कनिष्टि कामानम् । मध्यभगान्धारप्रमयोः पूररथं मन्मभ्यम निष्ठिकाभ्रस्य। मन्द्रः युद्धपॅदिरन्ध्राणां विमुकेरिति तर्हिदः। आर्डिये खररन्ध्राणां मुद्रणाद्वरोदयः । नान्यः मणा मध्यमाद्यतु दृषदिरन्ध्रथमोक्षणात्। जायन्ते षट्षराः रुद्रवंशे स्यान्मध्यमस्वरः ।। सप्तरन्ध्रपिधानेन पद्माद्यः पुनःस्वराः । दृषदिरन्ध्रविमोक्षेण मझनग्धे तु पञ्चमः । वंशवीणाशरीणां त्रयाणामपि त्वतः । } समाने धरतुचे यतो वंशे विशिष्यते ॥ लिग्धस्त्वन्मधुरत्वाच ललितवदिहेतुभिः वंश्रावीणशरीराणामेकरवे सति यो बनिः। यः कोऽपि तत्र जायेत विशेषे शक्तिहेतुकः । कुम्भः सभरन्ध्रपिधानेन षडन्ये धैवतादिकाः। हुयादिग्भ्रविमोक्षेण नाथेन्दं मन्द्रधैवतः। खुणात्वरन्ध्राणां निषाद्याः परे पुनः । द्धादरम्ध्रविमोक्षेण भवेयुर्मन्द्रदेशगाः। मध्यस्थानस्थितषषड्जः स्वररज्ञेषु समसु । शुद्रितेषु वसौ वंशे जायन्ते ऋषभादयः। मुक्तेषु दुपाद्रेन्ड्रेषु षट्सर्वान्येष्वपि सप्तसु । बाशा अग्नीसारंशभ्यासः स्वस्थानवं सुरम वा स्थान पाने रागोद्भावनशक्तिता गतेर्वेगस्य करणं गाढणां नायित्वं तदोषाणां च मुद्रणम् ॥ aाळानुगमनं भगंदेशीरागेषु कौशम् शिकस्य गुणाः प्रोक्ताः दशविजयि श रधररन्धेषु जायन्ते मुद्रणादृषभाद्रयः। वृषादिरन्ध्रविमोक्षेण तधारे बॅडपि क्रमात् । कुः