पृष्ठम्:भरतकोशः-२.pdf/२६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वैढूर्लनों गदि ५७९ थे श्वास वामहस्ते भयो हृते चत्वारो दक्षिणे पुनः। पञ्चमोऽनासिकायां तु धैवतो मध्यमाङ्गी । मध्यमे सकेशंसनशतः हरि ! शरवणसंभूतः प्रसीदद्भञ्जन के ५ ॥ प्रदेशिन्यां निषादतु मध्यमः कथितो यथा । स्रः समल' य' रस्त अपि । अत्र पञ्चमोऽनामिकायामिति वचनन्ध्यमस्वरे कमी यसी मुखसंयोगरूटवदिदं मुद्रश्नः ॥ याह निरङ्गलीति कनीयसी तर्जनी वा कर्कन्धुफलमजबक़ीनां “या पटीय:5युद्ध केरं धुर (कल! तद्वदप्रकारे अद्र (, क्षुधैः । । अभिनवः । तस्माद्व५श्चत यतु ५-६: स ड्रग भयम् । वंशंङ्गलीनां गतिः विप्रकर्षे तु रध्रस्य मुखःसंकडूने हैं! यत्र स्त्रदगतिं कुर्यात्पद्र में विकल्पनान् । इन्द्रजितां च । शुद्ध चैत्रे कम्पितां वलितां मुक्तार्थमुक्तां निपीडिताम् । अथर्स’त का दृश्यदश्वः । त्रिंशा खिळ ध्य तर बर: तं त्रीनथापि च वंश वेद्यवर्गेषः रनेः पूणद्वयैः पूरणं च या ध्वनेः | है विज्ञेयं वेणुरन्ने कम्पमानाङ्गीकृत । प्र यद्यधर्मपतथम् यम् षड्जम्नामिकावेरौ तु चतुःश्रुतियुताश्रयः । एकमईत्रे वेदितनया गीतिबिद्भिः षङ्जमध्यमपञ्चमाः । कुर्वन्ति विल नमः:भस्य दुष्करम् । नै निगैौ विश्रुतीर्हि छिंती वेंचतर्षभै। सुकार्धमुक्तस्यैश्व युरेतैर्भूतकर्मभिः। सप्तनं सम्भ्राशाँ वंशेस्यादङ्गले । यदा षड्जस्यैकां विषये व्रजति श्रुतिम् ॥ मुद्रणान्मन्दपङ्कजः स्त्रयो मन्द्रष्टितः परः । निषादः क्षयतीत्येव विलोध्रः कम्पिताङ्गलिः। ऋषभशप डायु पदसु दीप्यनुक्रमात्। ऋषभश्च यद्दास्यैत्र व्रजेदेकं श्रुतिं तदा। अधस्तनेषु ज, थररश्नवित् यंशे भयभः मध्ग्रस्थानस्थतास्मास्त्र दैन्नवङ्गल। अध्वन्यगमने चैव कसिन्या निर्जितस्य च } क्ष्व कु सप्तसु वंशेषु जायन्ते छिद्मुद्रणम् । रोकार्तस्य प्रकुर्दीत मध्यभं मृदु मिश्रितम् । एयर्वशभिषे वंशे सरए;ः प्रजायते भृङ्गारे त्र। नियोक्तव्यमत्यन्तललितं द्रुतम् । एतेषु सर्वथैशेपु सुपिहितयेऽन्तिमे । क्रोधे चैवाभिमाने च फुरितदुतकम्पितम् . सति च तीथे तु जयते नररश्रितः। त्र्यादिभ्रविमोक्षेण तृतीयश्च श्वशः पुनः ।। अतन्नः निपादास्ताः प्रजायन्ते क्रमशस्तरगामिनः श खरामार्टिन ताररन्थे विमुक्ते च परेषु सुपरेष्वपि आननच्छद्रेऽवधारेषु गन्धरादि लोपाद्कस्क्रूपमुक्तं फम्यमानमुक्तमुक्तमुक्ता इति भरतेन । छिद्रोपरि दीयम विहितेषु विजानीयादष्टमस्वरसंभवम्। लाङ्गलितछिद्रनिवेशिताञ्जलिना क्रियया तीनतीव्रमध्यरूप स्वरः सम्पद्यते स्फुटमुक्ताङ्ग लिन्वतः । पूर्णः । प्रणपूरणप्रभवो हे वंशे भरविभगः अतिरेका च क्रुद्ध झाल्याः कम्पनदिई । अभिनवगुप्तः धेऽर्धभुक्ते द्वितये श्रुत्योरस्वपचीयते । वंशे खरोत्यतः अर्धमुक्तेः कम्पतेन चीयते च श्रुतिस्रयम् । अन्यथैवाभ्यधुः केचिथवंतर्वर्तिनाम्। अन्यथऽन्यत्र मन्यन्त सप्तम्यग्समुद्भवम् । स्वराणमुद्भवं तेषां मतभेदोपवण्येते ।