पृष्ठम्:भरतकोशः-२.pdf/२५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वंशभेदः ५४७ वंशे विंशत्यफलैः स्यात्सुश्लीसंज्ञकोऽपरः बाधनक्रमेः गृहीतः। नदालधेश इति कररन्ध्रारप्रथम द्वाविशत्यङ्गैश्वन्यो वंशः श्रुतिनिधिर्मतः रन्ध्रपर्यन्तं यदन्दं तन्मने अस्मन्वंशे | अ तिमन्द्रन्नर्तय नेष्टंऽसौ वंशवेदिभिः । | बैशवादिऽङ्गलवन्यास वंशभेदः व्यक्तमुक्तङ्गलिस्तत्र श्रो ज्ञेयश्चतुःश्रुतिः । अतितारस्तुरतथा वशाम्पबाङ्गलान्तरम् । कम्पभानाङ्ग लंचैत्र त्रिभृतिः परिकीर्तितः । अर्वाक्तनाः परे वंशानेष्यन्ते, सः हूिकोऽर्धवलिमुक्तः स्यादिति श्रुत्याश्रिताः स्वराः श्रते स्युर्मध्यमे प्रामे भूयः षड्जाश्रिताः वंशभेदाः व्यक्तमुक्ताङ्गलिकृतः यजमध्यमपञ्चमः पद्मदुलारसमारभ्य यावदष्टादशाङ्गुलम् । ऋषभं धैवतश्चापि कम्पमानाह्लीकृते । फुकारसुषिरश्रधः ताररन्ध्रम् पूर्वतः । अर्धमुक्ताङ्गलिश्चैव गान्धारेऽथ निपत्रान् । अनुनासिथ संख्यः सभास्थता पृथकू पृथक् ।। रसधारणे चापि कायमरसंज्ञरे। तारं रन्ध्राणि कुर्वीत वंशेऽक्षे समभागतः । निषादगन्धरकृतं षड्जमध्श्रमोऽपि । पद्माइलो भवेद्रेशः षोडशक्षतमायतः। विपर्ययः सन्नकर्षे श्रुतिलक्षणस्तिः अभिनवगुप्तः फूत्काश्रध्रादारभ्य गणना तत्र कीर्तिता । कृशतया सम्भगाष्टक्रन्त्रेणार्धभागं समुत्सृजेत् । एकवीरादिब्रवेझपर्यंन्तं वंशः चतु: कलानिधिमुरली एवं पेशेषु सर्वेषु मुषिराणि प्रकल्पयेत्। श्रुतिनिधिमंडलये) साकं सप्तदश वंश काररन्ध्रादूर्धाई ग्याछतुविडङ्गलं क्रमात्। तेषु त्रयोदश-पञ्चदश-सप्तदशलमशः बैशाः अतिभन्द्र सर्ववंशेषु कुर्मत यथाशोभं यथारुचि ।। ध्वनिभत्त्वेन निराकृताः । तथातिताम्रनिमत्वेनैकवीरादि- खोमेश्वरः पञ्चमुखपर्यन्तं भृशाः पञ्चोपेक्षिताः। आद्यार्थी । वंशरन्ध्रबहिर्मोन शिष्ट नववंशः कीर्तिधरादिमतेऽीकृतः। केचित्पञ्चवg जातिवक्तुशिरः प्रान्त आदित्यादेः समासतः। तुर्वयुतः वंशान् नव मुळ्नाडुः एषु सर्वेषु वंशेषु निथा बकवीरावर्षिीया वंशन विश्वमूर्तिवत् । नवरसNधको सुनुवंशः । आदित्यदेशेऽपि चिन्शनवरगामीति लिक्षद्वितश्रसंयुक्तः सपादयवसंयुतैः । केचिद्वदन्ति । कीर्तिधरस्तु नत्रयंशानां व्यवस्थानमेकभुवाच । इम्भः आदित्यो विश्वमूर्तिर्मन्द्रवंरविधायकं । नाथेन्द्रभदानन्दरुद्रा मध्यस्त्रविधार्थिनः | वसुमुनषण्मुखस्तारख्रसा¢कः । वंशरन्धेषु चरन्यासः अस्य मते मनुवंशविस्थानसधकः। बद्धप्रभवेण स रि ग म प ध नि । नव वंशास्तु विज्ञेयान्निधनलरगोचराः। सध्यमश्नामिकवेणौ स प ध नि स रि ग तेषां चैवहि बैशानां स्थाने स्थाने त्रिकत्रयम् । गान्धारग्रामिके वेश ग म प ध नेि हरि यथा बन्धलयस्तेषां धर ज्ञेयास्समाप्तः । (सार्धश्लेकः कीर्तिधराचार्येण भरतश्रन्थे प्रक्षिप्तः) वंशवादनक्रमः वंशे यः क्रियते स्थायी योजयेत्तदपेक्षया । इति कैश्चिदुज्यते । कीर्तिधरो स्ववशानेय स्वरसौष्ठवाय द्वितीग्रादिपदं स्वत्र लक्षणस्थं विचक्षणः लक्षणे ग्रस्य रागस्य यावन्तः स्युग्रीहदयः । वंशस्था--द्वादशाक्षरवृतम् स्वराणां तावतां यस्मिन्सम्भवः स्थायिनि स्खरे ॥ अथवा वंशस्थतिः । तेषु स्वरेषु मतिमान स्थायिनं तं समाश्रयेत् । जतंजराः अनयैष दिशाऽन्येऽपि राग ऊह्या विचक्षणैः । -प्राकृते मात्रावृत्त नङ्गलस्य वैशस्य प्रमाणं सकलं श्रितम् । एकश्चतुर्मात्रः दौ पद्मात्रिकै वंशवादनक्रमे नवाबुछवंश एव । सः दौ चतुर्मात्रिक सः 39