पृष्ठम्:भरतकोशः-२.pdf/२५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५७६ स्कन्धः प्रचलितः ख्यातो लोल इत्यपि संज्ञितः। सोमेश्वरः क्षयं नाटशालव्याख्याता । रससूत्रव्याख्याने अभिनवेन सूः। की. ५. ८०० कोल्ली-प्रबन्धः सानुप्रासपदद्वन्द्वा प्रान्तै८ल्लीपदान्विता पदैश्च बहुभिर्गाता बेल्ली प्राकृतभाषया ।। कस्यजो वा भवेद्रौप्यः सुवर्णेनाथ निर्मितः। अग्रन्थिरव्रणः श्लक्ष्णो निभेदसरलः ससः ॥ सुवृत्तः सुषिरं गर्भ कनिष्ठामूळसम्मितम् स्वदैश्वर्यं मानदैर्यं च समाकृति समन्ततः । नवरन्ध्रीं परां पृष्ठे बदरी बीजसन्निभाम् । दधतो जायते वंशाः पिण्डः साध्यवोऽस्य च । सामान्यलक्षणं वेद्विशेषोऽथोऽभिधीयते ।। निरूप्यतेऽथ लोल्लीयं समुभसपदद्वया। ओी पान्विता प्रान्ते प्राकृतप्रस्रथिता भवेत् । वैशस्य गतयः पञ्च कम्पिता चलिता ततः। खुला तथार्धमुक्ता च ततः ओक्ता निपीडिता । पदद्वयं तथा प्रान्ते ललितं च पदं यदि । वंशपत्रम्-भुवावृतम् मीयते सा तु विख्याता लोल्ली प्राकृतभषथा । । प्रथमे यदा तु गुरु यत्र जान्तं तृतीयकं यदि च द्वितीकं गुरु समेधट आष षोडशाक्षरछते तु पादे चतुर्थकं त्रिकमिहोद्भटं नीट हि लोहडी-उडुतिकरणम् तदिति, यत्र चतुर्दशमनिधनगैर्भूषितमश्नगुरुकुतैः अवणसुत्र समपादयितस्तिर्यगुडुतो बलितं ततः करैःतत्खलुवंशपत्रपतितं मुनिगणगदितं नत्रुटकं वदन्ति नियन पराङखो ययि पतेत्सहसा स तु छोड्डी । कः भादतिधृतिरचितम् ।। इयमेव, लेभी, लोइटी, इति च व्यवह्रियते । माधव काणणं जुआदिआमदजणणं माधवकलनं युवती लोहब्यश्चित-उडुतिकरणम् अजन्नम् । विधाय लाइई पक्षतिं क्रियतें द्रुतम्। वंशपत्रपतितप्-सप्तदशाक्षरघृतम् यन्न तत्करणं प्रोक्तं लोहयश्चितसंज्ञिकम् । भरतः साध्यधः सर्ववंशेषु पिण्डः । वंशः पूर्व भगवन्महेश्वराराधनसाधने मतङ्गमुनिप्रभृतिभिः वेणु- भेदाः निर्मित, ततो बंश इति प्रसिद्धम् । वस्तुतस्तु छिद्रात्मकसुषिर तत्रादावेकवीराढ्ये वंशे त्वेकाङ्गलं भवेत्। मिध्यत्वविशेषरूपतयैवास्योपयोगः खादिगादिनिर्मितोष्यसी मनं काररभ्रश्य तारन्ध्रस्य चान्तरे ।। भवत्येव । तथा चोक्तम् अन्येऽपि वंशाः फूत्कारतररन्ध्रद्वयान्तरे देशे वष्टा या पूर्व ईशसंज्ञा ‘तु वैणवी। अष्टादशाङ्गलं याबदेकैकाङ्गुलबर्धनात् । वैसातु खादिरा रौप्याः कांस्यजा वा सकवनः॥ चतुर्दशोदितास्तत्रोमापतिश्च त्रिपूरुषः अत एव सुषिरयोगात्, प्रणसंयेगेनातोदनीयत्वात् सुषिर चतुर्मुखः पञ्चवक्लः षण्मुखश्च मुनिर्वसुः ।। नाथेम्बंध महानन्दादिकं रुद्र एव च । मनुः कनिधितद्वत् अपरोऽष्टादशाङ्गुलः । वैणवः खादिरो वा स्याद् तधन्हॅनलोऽथवा । अन्दतो गजदन्तेन निर्मितो वा तथा हि सः। त्रयोदफले वंशः तथा पञ्चशत्रुरूः नेष्टः पूर्वैरनुक्तत्वाद्वत्सप्तदशाङ्गः ।