पृष्ठम्:भरतकोशः-२.pdf/२५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५७५ लेहिनी–सना या जिह्वा लेढिदन्तोर्ट सा सद्भिर्देहिनी अभ। पञ्चमस्य तृतीया श्रुतिः बालेति ऊचन पठन्ति । लिइती क्लिदन्तोष्ठं लोहिनी सा भयादिके। , व्यासास्ये या च कला सा बेतानिपथे । लोकप्रतापः-मेलरागः (नटभैरवीमेळ्जन्य: अन्तर्धान्ता भवेल्लोला जिल्हा सा नियुज्यते। (आ) स रि म प ध स , दोलने बालामञ्चस्य जिज्ञायाः पझने तथा । (अब) स नि ध प म ग रि ग म , मेध अत्र लोलाङ्ग–मेलरागः ( नटमैथ्वीमेललान्यः) लोकेन्द्रमणिः-मेलरागः (सरहरप्रियामेलजयः | ) स रि म ग र म प ध नि . (आ) स रि म प ध स . (अव) स नि ध म ग स (भव) स ध्र प म ग रे स लोलितम्- नरः सर्वतो लोळतन्मन्दं मन्दं स्थललितं शिरः । लोभोऽपि सम्मतश्शिष्टर्वितत्यगामहिष्णुता । भूङ्ख्याधिंग्रहोन्मानिद्रावेशेषु तन्मतम् । लोलितैः--बहुः लोलम्-दर्शनम् धारावाहिकसञ्चारो यत्र तत्रोचुमुच्यते । आन्दोलितो लोचितस्थात्संयोज्यो बलवने । शारदातनयः नृत्ते धृश्चिकदंशे च नवनीताबर्बरों । लोलः-देशीतालः लोलितम्-करणम् लोलताले मत्प्रोक्तः खण्डमिश्नविरामः । वैष्णवे स्थानकं हस्तो रेचितोऽन्योऽलपच्छवः। वक्षस्थो ललितं शीघे विश्रान्तिः पार्श्वयोः क्रमात् । लोलम्-चिबुकम् यत्र कुह्न तत्स्वझललितं प्रतिपादितम् । तिर्यगतागतं लोलं रोमन्थावर्तनादिषु। अक पारीमळताख्यां भट्टतण्डुरमन्यत । कुम्भ: रोमन्थे कुबळावतें लोलं तियेंगतागतम्। लोला-हनुः पूर्ववत्कुट्टनं क्रुत्वा मन्दं मन्दमतःपरम् । लोलम्बः मेलरागः (इरिकमोजीमेलजन्यः) अस्पृष्टभूमेः पादस्य चाखनं लोळितं भद्रेत् । (आ) स म प ध नि स (अ) स हि म ग र स . मम शिरः स्याल्लेखिते सर्वविकैः शिथिलशेषनैः । निद्रागमझवेशमर्जुछषु तन्मतम् । तियें प्रचलिता तब्बैः रोअनमोठ्यते इतुः। रोमन्ये कवळागुंतौ गण्डूषे च प्रयुज्यते । ललितै-कौ सयरः बिनियम छलितयोः द्वादु-वांश्चावने । शीर्षा चलिता लेळ रोमन्ये असल्वेशने । हास्ये विटङ्कते धृते विप्रदासेन वण्र्येते ।