पृष्ठम्:भरतकोशः-२.pdf/२५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५७४ लयात अप्राप्तवत्युभसभासनायिकाथाः सख्याः पुरोऽन्न निजचित्तविनोदबुद्धघ आलापवेषगतिहास्यविलोकनाचैः प्रथयन्ति लीलाम् । कनिष्ठानामिकाङ्गश्वाः श्लिष्टाश्चाग्रे पुरोमुखम् । तर्जनीमध्यमे चैव ऊर्धर्चाने विस्तृते यदि । लुळायाभिघहस्तोऽयं प्रोच्यते भरतादिभिः। पुरोभुलौ स्थितौ तौ चेत्कुरङ्गार्थं लुलायके । । बनानुकृतिीला- यथा-जंजं करेसि (गाथासप्तशती) लेखः-सन्ध्यन्तरम् विवक्षितार्थकलिता पत्रिका लेख ईरितः। यथा-- विक्रमोर्वश्यां भूर्जपञ्जगतोऽयमक्षरविन्यास इति लीलादेतालः ला डल्लतात्मनः। यथा—तपसवत्सराजे प्रलोतेन वासवदत्ताया लेखः ीळाविहाववर्गस्य विभावत्वे विकल्पतः। सन्ध्यन्तरप्रदेशः सन्धीनामन्तरे चाकाशपुरुषवचनानि लेख्यो सुनेत्रानुभावत्वं सम्तं तथोच्यते ॥ या विधातव्यानि इति सागरनन्दिमतम् । ऋक्षणोदाहृतीनां ष चैचित्र्यादुभयाङ्गता । लेखनः-हस्तः भङ्गिनोऽनुभावित्वं विभाविश्वे च दृश्यते । | बामोत्तानपताकस्थः चळसंशद्दतकः । लीलाविलासविच्छित्तिकिलिकिञ्चितविभ्रमः। लेखनाख्यो भवेद्धस्तो ज्ञेयो लेखनकर्मणि। मोचयितं च बिब्बोकः तथा छुट्टमितं भवेत् ॥ केचनैनं जगुः पूर्ववृत्ताभिनयगोचर विकारो ललितं क्षीण स्वभावप्रभया दश। हॉबातथा नृणां चेति विकाराः सम्भवन्ति च । लेशः-लक्षणम् केलिईंग मदो मैध्यं चाटुझावाल्पतासथा। यद्वाक्यं वाक्यङआलैरुपायेनाभिधीयते । विक्षेपपरिहासौ च भावो व्याजेहितेऽपि च ।। सदृशार्थमिनिष्पन्नः स लेश इति कीर्तितः। प्रतिभेदनमकरः चित्तरखलितमित्यपि फुतूहलं क्रीडनकं प्रेमाभिसन्धिसंवृती। यथा अविमारके द्वितीयेऽङ्के धात्रीनायकसंवादःअन्ये अनुतापः क्रमादेषामुदाहरणमुच्यते हा लेख इति पठन्तःईतिकूनामिधानमिति लक्ष्यन्ति। लेशगण्डः - वीथ्यङ्गम् लुठितम्-पादमणिः दूथर्थता यत्र वाक्यानां लेशेनापि प्रतीयते । गच्छतस्तिङ्गतो वापि पादस्यैकस्य पार्श्वतः । शब्दभङ्गानुयातश्च लेशगण्डस कथ्यते । स्वपार्श्वगः पुंरः पाते सशब्दं ताडनं भुवि । विदधायलीgष्टताभ्यां सत्वरं यद। । | यथा-वेण्यां-रक्कप्रसादितभुव इति सहदेवक्यम् । तदा लुठितमाचष्ट रूपनारायणो नृपः । रेशचम्पा-देशीताल उघुर्गुरुर्वैव केशचम्पाख्यतालके । पदचारः 10 माशाः स्वस्तिकस्थितिपादाग्ने लुठनाल्लुठितं भवेत्। आगे लेइनग्-चिबुक स्वस्तिकास्थितपादस्य लेजेलनांल्लुठितं भवेत् । जिया इनं लेहो लेदो बैल्ये च तद्विदुः । कुम्भः । गर: तलश्रताः