पृष्ठम्:भरतकोशः-२.pdf/२५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५७३ लाभः- प्रतिमुखसन्धेः प्रथममी भातृगुप्तमते । ऊध्र्वमण्डलिनं श्रुत्वा करो भक्षःस्थितोऽञ्जलिः। साधनसंपतिञ्चभः। यथा-माथामदालसे गालवर्षिण दसस्य का निहन्नितं वांसदं यन्न श्रीवा नता कृता । मार्गणस्य संपत्तिः कुबळयाश्वस्य । मार्गेणं तु ताळकेतुबषस्य लीने तकरणं योज्यं वल्लभाभ्यर्थने बुधैः । सागरेनन्दी ऊर्वमण्डलिनं श्रुत्वा ततो वर्तनयानयोः । वक्षःस्थैकेऽञ्जद्धिं कुर्याच्छिरो यत्र निश्चितम् । ललनहतः तल्लीनमिति वितेथ प्रिययोः प्रार्थनां प्रति । अङ्गुष्ठानामिके वने शेषाङ्कस्यः प्रसारिताः। लालनख्यकरः अतः भरतागमपारगैः । पूषनतोसठं च भवेद्यस निह्श्चतम् । गण्डस्थत्वसृ इतो लालनार्थं नियुज्यते । सप इत्यधिकं कुम्भो वक्ति। 'भवेदन्योन्यबन्द्ने’ इति अभवत् । लीनः_सगतिः लालित्यम्- दृशे फूत्कारगुणः शालित्यं गमकाळापपेशत्वमुदीरितम् । रसोऽनुभूयमानश्चेद्रसान्तरतिरस्कुर अम्माः | अन्यरागान्निवृत्तो वा स ीन इति विश्रुतः। । . लीनमतिः—मैलरागः (र्यकान्तमेलजन्य) | आ) स रि म प ध स {अव) स नि ध प स स रि स लावणम्-देशीनृतम् (उडुपाद्र) मण्डले दशहस्तोध्वंप्रसारितपत्ताफकः। वामोऽर्धचन्द्रः कक्ष्यां चेद्वामयेत कटीतटात् ॥ ऊर्वमङ्गविपर्यासाद्दामयेदुतलुतानि चेत्। दक्षिणे दक्षिणमुखो वामे वममुखस्तथा ॥ सम्मुखे वै करार्धचन्द्रौ स्यातां कटीतटे।। रूपकेणैव तुल्येन भ्रामयेदावणं ततः । लीप्तनी ()=मेरागः (मायामालवगौलमेरुजन्यः) ( आ ) स रि ग म प ध स् (भव) स नि ध प म ग र स लास्य-नृत्यम् छलनीललिताद्वैर्यसाधितं कासवर्धनम्। लील–करणम् यन्न स्वभाविकं चाद्य पद्यां च कमणं भवेत् । लब्रेष्टितापबेट्टितौ करौ लीळाझ्यं च वन्। भः कुन्ती वासे पताहतस्य कारयेच्छिखरं बुधः। लिङ्गदस्तोऽथवाप्यर्धचन्द्राङ्गछे पिधाय च । लीला-अनुभावः | प्रेम्ण जनस्य या चेष्टा याऽनुरागाधिज्ञेन या । क्रियतेऽनुकृतिस्सेह लीला निससमैः । यथा बहिः प्रकाशं स्यान्मुष्टिना दक्षिणेन च। मुष्टयफूठे प्रसार्याङ्गलीभिराच्छादयेद्यम् । ईश्वरोऽत्याधिदेवः स्याद्विनियोगस्तु तत्र वै॥ वागङ्कलङ्करैः लिटै; प्रीतिप्रयोजितैर्मधुरै इष्टजनस्यानुकुतिीला हेया प्रयोगमैः ॥ लीनम्-करणम् पताकाङतिवक्षस्थं प्रसरितशिरोधरम्। निइंद्वितांसङ्कटे व गंल्लीनं करणं वमृतम् ॥ प्रियसंस्थानाप्तसमागम सीनां पुरतः चि सविनोद्भावं क्रियते सा ली