पृष्ठम्:भरतकोशः-२.pdf/२५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इतैि। ५७२ प्रफुल्लसप्तच्छदमालभारी..ठिगौरोऽरुसलेचनश्रीः । विनिघ्नो वासगृहाश्रभाते विलासिवेषो ललितः प्रविष्ट । अस्याः पौरुषमूर्तिः कल्पभेदात् । इयमौडुवा। संगीतसरणिः ललिज़ौ-नृतहस्तौ शिक्षेत्रे यदा प्राप्तौ पल्लवौ ललितौ तदा।। चतुरश्रक्रियोपेतौशीर्षस्थावचलौ परे । जगुरेतावथान्ये तु करौ तौ खटकामुखौ शनैर्गत्वा शिरोदेशे छनामाविति मेनिरे । लागशृङ्कला-देशीनृत्तम् देईजोडाचितौ पश्चात्प्रेक्तो लगमदिण्डकः । पश्विसालो हुरुमयी प्रोक्ता शुण्डलपूर्वका ॥ कुछथा च महद्दिण्डं दनुभद्भाषिता इमे धावने गदिता लग बसुभिर्गणिता बुधैः । सुदुच्चस्थितिभावेन लगाश्ववार ईरिताः होलाद्या हुरुमयी तथ! डाळस्य हुर्मयी। हुरुमयी रायभारस्य कुञ्चितं वटमेव च चत्वारः कथिता लग गणवर्येण तण्डुना । अशोक लाङ्कः--नृतंबन्ध: वलितौ पक्षौ वापि शीर्षकौ छलितौ विदुः थपङ्क्तेस्तृतीयस्य तद्दितीयादिमं व्रजेत् । द्वितीयाया द्वितीयं च तृतीयायास्तृतीयकम् । लवणवारि-मेलरागः ( खरहरप्रियामेकजभ्यः ) तुरीयायाश्चतुर्थं च तृतीयं च द्वितीयकम् । (आ) स ग म प ध स } स्थानं व्रजेत्क्रमेणैव ततश्चर्या तु नर्तकी । (अव) स नि ध प म ग र स मक्ष । तृतीयपङ्क्तं तूर्यस्य शेषस्थानेष्वनुक्रमात्। चरेद्यत्र च बन्धोऽयं लाङ्गलः परिकीर्तितः । लमणी-देशीलारस्याङ्गम् नर्तक्या प्रौढया नृत्तप्रयोगे दुष्करेऽपि च। लाटचराठी-रागः अप्रयत्नेन नमनमङ्गानां लवणी मता । वैवंतांशग्रहन्यासा रहिता पञ्चसेन च गतारा मन्द्रहीना च वराटी लाटदेशजा । वणिरिति ध्यायनः। नवणिरित्यन्यः । लहरीचक्रसुन्दरः--चालकः लाठी-रागाङ्गरागः इस्तेनापि समीपस्थे तिर्यगेक लेळेते । शुद्धपञ्चमरागी लाटी स्यान्मन्द्रवजिंतां । घेघतांशग्रहन्यासा पञ्चमस्वरवर्जिता । आन्दोलिताङ्गुलिद्डं पराचीनं परं करम् । स्वल्पस्वादिविहीनस्त्रज्ञाषाढू कश्चिदभ्यधात्। नीत्वा वामांसपर्यन्तं प्रसार्य च बहिः पुनः। इस्: तमेवान्तरसमाक्षिष्य-मूर्छरसव्यापसव्ययोः । (प्रबन्धे) रीतिः चालयित्वा विलासेन स्वपार्श्व प्रपयेद्यदि । बध्यतेऽत्र समासेन वैदर्भप्रमुखास्तु याः। वीरनारायणेनोक्तो ठहीचक्रसुन्दः वर्णभेदेन गदिता अनुप्रासविशेषतः । तत्र ताद्यभेदेन पदानुप्राससंश्रया। लाक्षणिकः-(अभिनयः) लाटदेशप्रियस्वाथ वृत्तिर्याटी निगद्यते । नोपाये जतुनामानि केवलं हतभेदतः। तत्कारप्रकटन नाम्ना खाक्षणिको मतः ॥ लाडनूत्तम्-देशीनृतम्। वरः धावनेनोरञ्चतिर्यत्र तेऽर्थे कठिनकर्मणि । लाक्षा-धृतिः उद्धृत्योत्प्लुतिपूर्वा च चत्वारः परिकीर्तिताः अभ्यमस्य द्वितीया धृतिः एवं द्वादश प्रेक्तः तण्डुना वायुसूनुना । जे .