पृष्ठम्:भरतकोशः-२.pdf/२५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५७१ ललिताव्यवस् -उपङ्गरागः (वीणायां वादन्तमः स्थायिनं चैवतं कृत्वा तत्पूर्वीववस्त च । प्रहाधरथ्यं प्रहं चक्रवा तस्माद्योक्त्वा तृतीयकम्। नुपे विलम्बयेसस्मादधल्य संस्पृशेरतौ। तृतीयं च विळम्रूयाथ स्क्रं स्पृष्ट्वा प्रहापरम् ।। अवरुद्ध प्रहरपूव प्रद्दधरये पुनत्रेत् कम्पिते चेद्भवे न्यासो जायते ललिता तदा।। --एते मनवृपम् एक अधश्च । पलमनेिक एकः । चतुर्भात्रि पसलकः 'चतुषंत्रिक पद्धसात्रिकः इ:ि -सात्रावृतम् पञ्च चतुर्मादिकाःगुरु. द्वे चतुर्मासिके र एकश्चतुर्मात्रकः र र ग। फ्रिका रागः गान्धारर्षभनिस्वनेन बहुज़रसांशग्रह धैवतं मध्ये मध्यमपनिर्मुदुरवा मन्द्राऽपि ताराऽपि वा। सम्पूर्णाहुरिताखिलेन गमछेनार्हकृता पञ्चम स्वल्पां तां ललितां वदन्ति नियतं गान्धर्वविद्याविदः । -नयिका रूपयौवनसम्पन्ना सखीकंलिङ्कनश्चला। वासोऽङ्गरागमाल्यतैवेळानूळसरप्रिया। कामभोगैकरसिका उलित परिकीर्तिता । ननः सप्तस्वरा तु ललिता गमतस्वरपेशञ्च तथा चित्रैः। सुरर्णैर्भवति समेता मन्द्रतारैश्च गीतेि विन्यासैः पञ्चमस्य चतुर्थीं भृतिः पञ्चमस्य तृतीया श्रुतिः। पाल्कुरिकि सोम; घेवतांश समन्द्रा च किञ्जित्पृशति पञ्चमम्। निषाद्गान्धारहीना लछितौडेविता मता । -रागः सोमेश्वरु । । सर्वानं छळितेत्याहुः सर्वसंपूर्णलक्षण अथॉफ़ी टकरागस्य छलिता कथ्यते गुणैः । द्वभयैव लळिता ललितैरुत्कटैरस्वरैः षड्जो ग्यासे तथाशे स्यात्कथिता पूर्वसूरिभिः । षड्ज्ञांश्महणन्यासा षड्जमा रिपोज्झिता । रागस्तु टकगस्य अङ्गं च ललितामिषः। संशन्यासो रिपत्यक्तो गातव्यो मद्भादिषु । सोमर -(अक्षरो) रागः भिन्नषीति ललिता प्रहशन्यासधैवता । रिगमैर्वलितैस्नेहे हेमन्ते मुनिसम्मता ।

  • समा प्रथमरागः

या दकंगललितप्रदिष्टा तदङ्गमेषा ललिता समा च । न्यासांशषज्ञ रिपवर्जिता स्यात् । संगीयते वीररसे प्रवीणैः परिवर्जा च ळलिता औडुबा सत्रपा मता। मूर्छना शुद्धमध्या स्यात् संपूर्णं केचिदूचिरे । मोक्षः उपाङ्गा उलित शैया सत्रथा रिपवर्जिता समन्द्रा रिपहीना स्याद्वलिता टकरागजा। गवाश्यां मनिभैर्भूरि तारगान्धारषेवता ॥ संपूर्ण छलिता चित्रैर्निगमैर्बढिमितथा । धमन्द्रा मन्द्रताश्च गमकैरुपशोभिता । वीणपुस्तकपाणिं मञ्जुलके लियेण जल्पन्तीम्। अरुणारबिन्दनयनां ललितां सङ्गीतमातृकां ध्याये ।