पृष्ठम्:भरतकोशः-२.pdf/२५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५४७ भारd: एतावैत्र चलैौ मूर्धक्षेत्रौ ललिता मता। भुवादृतम् (एकादशाक्षरम्) खटकाभं शिरोदेशे छनमै तां परे जगुः ॥ आवे चतुर्थ दशमं नधनं इष्टमं तथा।। एताविति अलपद्मोल्बषौ यत्र दीर्घाणि पादे स्युः तदृतं उलितं स्मृतम् ॥ ललितसञ्चरस्–मण्डलम् ऊध्र्वशत्रु तथा सूचीं दक्षिणभरणस्ततः। मध्यमोतभपात्राणां छांटत । करुणे रसे । अपरोऽद्रिपक्रान्तां पर्वक्रान्तां तु दक्षिणः। पद्मपाणेवपभङ्गः रागस्तु ककुभो भवेत्। चामरुसूचीं भ्रमरितां पार्वकन्यां तु दक्षिणः । बासाहिबद्धचलणोगआणुगो-पाशनिबद्धचरणे गजानुगः। बामः कुर्यादतिक्रान्तां चरणे दक्षिणः पुनः॥ सूचीं कुर्यादपक्रान्तां कुरुते दक्षिणेतरम् । धृवावृतम् (अष्टाक्षरम्) पार्श्वभन्तां दक्षिणेऽह्निः वामोऽतिक्रान्तचरितम् । पञ्चम नैधनं चैव पादे स्यातां तु यत्र वै। तसश्छिन्नाख्यकरणसंश्रयौ चरणावुभौ । नित्यमनुक्षुभे दीर्थे विज्ञेया ळळतेति सा । (नजलगाः ततस्तु बाह्यभ्रमरीं कुरुते दक्षिणेतरः। यत्र तन्मण्डलं तीः नेयं छर्दितसत्रम् । कुसुमसुवन्धि अये मेलरागः ललितख-वर्णालङ्कारः (सवारी) या गौरीरागसंभूता ललिता पञ्चमोज्झिता । आद्यौ स्वरौ समुचर्यं ततो गच्छेचतुर्थकम् ।। सांशोद्राक्ष तथा सन्तां गीतािन्ते सा सुशोभना।। प्रयागच्छेत्क्रमेणैवमनेन ललित्रस्वरे । सर्वदा गया। अहेर्बिल; मोक्षदेवः दृष्टिः खलितस्वरमेव लज्ञितमाह जगद्धरः। ईषदाकुञ्चितप्रान्ला मधुरा च समन्मथा। ललिता–मेल्शगः (मयमानगौलमेलधान्यः ) ललिता सस्मिता वृष्टिः ललितेऽर्थे प्रयुज्यते । सोमेश्वरः (आ) स म ग ध नि स . (अब) स नि ध म ग र स स्वाभिप्रेतप्रियालोके स्त्रीभिरेषा प्रयुज्यते । ललिता दृष्टिरेखा तु कलिता धृतिहर्षयोः। रागः उलिता टकरगातु ती छलिता मता । षड्ज्ञांशभ्याससंयुक्त शैया वीरे रिपोक्षितः।। ललिता मन्थरा -(द्वितीय) भाषारागः षड्ज्ञन्यासग्रहवती पञ्चमर्षभवर्जिता । ललिता स्यात् टकभाषाया जत्सवस्नेहयोर्मता । -रागः (वंशे बादनक्रम) तारषड्जं प्रहं कृत्वा दूतीकृत्य वमेव च। तृतीयं स्रभुक्त्वाथ द्वितीयं च तृतीयकम् । प्रापय्य हुततां पधादथो धो वादयेश्वरम्। तमेष न द्रतीकृत्य वादयित्वा द्वितीयकम् । तृतीये द्विधिदत्य ग्रहे न्यासे यदा भवेत्। स्वस्थानं प्रथमं प्रोक्तं ललितायास्तथा बुधैः। वंशे स्वंस्तृतीयोऽस्याः स्थायित्वेनोपलक्षितः । -(प्रथमा) भाषारागः मध्यमर्षभगैस्तारमन्त्रैतु लळितैर्युता। धैवतशग्रहन्यासा मन्द्रभध्यभशालिनी । गयते ललिता भाषा मिन्नधर्मसमुद्भवा ।