पृष्ठम्:भरतकोशः-२.pdf/२५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५६९ ललित-अङ्गहार आयतस्थानके स्थित्वा नृत्येन स्टुमाश्रयेत् । समदृणुथा समायुक्तो छलितः प्रथमो भवेत् ॥ अवहित्थम्थानकेन सुझ्नर्तनभाविक हैं सूचनार्टिसंभूतो ललितश्च द्वितीयकः ॥ पादाभ्यां कुह्नत() र्हसहस्तौ तु चालितौ । अग्रतः पार्श्वयोश्चैव ललिताख्यस्तृतीयकः॥ इरौ तु रेचिताकारौ सैलूनृतानुभाविनौ। बभपादाघसरणात् ललितश्च चतुर्थकः । कटिस्यशशिइस्तेन लम्बिन्ना शिखरेण च । बलनाभिधपादौ च छछितः पञ्चमो भवेत्। लक्ष्यते ललितरूपेऽथ पदद्वैतविनिर्मितः सुताभोगः पदैरन्यैर्यासः पूर्वयादेष्यते । पूर्ववदिति । तलद्विमानितः पदैस्तेनैश्च तलैर्ध सङ्गतो थन्न गीयते। प्रबन्धो ललितो नाम कथितस्समभूभुजा ॥ भोमेश्वरः ललितगतिः--ऽब्रवृत्तम् । यदि पञ्च भवन्ति सकारागण यदि आन्तगतोऽपि भवेद्रकः । यदि षष्ठगणले जरुरकुतो विकृतेसततु चलितगतिः ॥ सह आर मणोहर गंधवझे समआयि रेसमदजणणो । सङ्करमनोहग्गंधवद्यः संवहति रोधमदजननः । भरतः हुतळयाल्लग क्षेयौ ताले ललितनामनि। २ ९ } $ द्वौ तृतौ लधुरेकश्च षोडशायतचेशनम्। चतुर्दैतं दुरुश्चतेि भदश्चचत्पुटद्वये । कर्तव्या ललितगतिः ीडावनवहारिणा । हिंदोलकेण रागेण वसन्ते नायिकां प्रति । ईषन्निम्नस्तु ललितस्स स्यान्मालाविधारणे। स्नपने याचने तोयप्लवने च नियुज्यते । -मेलरागः (मालवगैलमेलजः) सप्रहन्याससंयुक्तरसांशः पद्मवर्जितः । प्रातः प्रयुज्यते नित्यं पूर्णः कैरापि सम्मतः। धक्षयेण समायुक्तो सतान्या लळिता बुधैः । ललितपञ्चमः -मेलरागः (मयमालेघौल्मेलबन्यः ) { आ} स ग म ध नि स ( अध} स नि ध प म ग म रि स ललितश्रियः--देशीतालः छलितप्रियताले स्यास्सगणानन्तरं क्रथुः। छलिते स्याद्द्रुतद्वन्द्वात्रयान्ते हुतो व्युः प प म ग प ग ग ० ० S S S ० ० ललितप्रियताले स्यासगणानन्तरौ लगौ । S S वर्णालङ्कारः (सञ्चारी) अछितरमेव ललितमाह जगद्रः। लक्षणं तु स्वरद्वयं क्रमाक्रुथं व्युत्क्रमादागते द्वयम् । पूर्वमेव कछा पूर्वरीत्यान्या ललिताभिधे सरिमरिस रिगपगरि गमधमग मपनिपभ ललितरागध्यानम् सप्तच्छदानां कुसुमैर्वीिचंत्रो गौरो युत्र पङ्कजपत्रनेत्रः विभाति चित्रं ललिताभिधानः प्रसन्नवक्तेः सविलासवेषः ! श्रीक ललिततना लीलया ललित इस्लौ वर्तितं स्वोक्तरीतितः। यदा स्यातां तदा प्रोक्ता ललिताभिधवर्तना । -गीतालकारः (ध्वभेदः) य७षद्विंशतिघणहः स स्यात्सर्वार्थसिद्धिदः ललितश्चञ्चपुटो ज्ञेयः तालः श्वारपोषकः वाले चचपुटे यं गुरुद्वन्द्वे च्युः प्लुतः ।