पृष्ठम्:भरतकोशः-२.pdf/२४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यमध्या ५६७ देशीमार्गेषु तालेषु कलाभेदोऽयनेकधा । तत्र भगऽप्यनेकः स्यन्मार्गे तत्र लयत्रयम् । लयान्तर्-गतम् तद्वलयान्तरं मार्गलयाभ्यां द्विगुणं ततः। वर्धमानानिलन्ये अत्र कनिष्ठासारितान्मार्गे लये च द्विगुणं तथन्तरम्। अत्र पूर्वः पक्षः मार्गाणां कालभेदेऽपि विश्रान्तेस्तु भिदा न हि । तस्माद्वयथैकविधः कथं तु त्रिविधो भवेत् । यथा-चित्रमरौ एकस्य गुरोरनन्तरं विशन्निः। वार्तिके द्वयोर्वैः । दक्षिणे चतुर्णां गुरूणामनन्तरं । तत्र विश्रान्तौ को भेदः। उच्यते। लयावत--देशः भवेदथ लयान्विते चतुरआदिजातीनां लघूनां क्रमगमनम्। अनुलोमविलोमाभ्यां यक्ष्मीनारायणोदितः । लओनथे. क्रियामानेन मार्गेण भेदस्तेन लघस्य च । | लादकम्--ललाटभूषणम् अत्र कलानुसारिणी विश्रान्तिः । रन्नकरकारस्तु लयानामेष विशन्तिभेदेन भेदो भवति न तु मार्गभेदेभ्य इत्याह । अन्वर्थं नाम यत्पृष्टं कृश्चिकं चरणं यथा अस्य नृत्तादिभिर्योगे लयोऽपि त्रिविधो भवेत्। तदपेन कुर्वीत यत्र भावे विशेषकम्। अन्यथा लयहीनः स्यादिति प्राहुर्मनीषिणः ॥ इति चाइ। ललाटतिलकं विद्याद्विद्याधरातात्रिदम् ॥ सालकविल ताळान्तरधर्ता यः कालेऽसौ लयनालयः । ज्यप्रादिजातितालेषु तैये मध्यवलम्बितौ ॥ ललिः-देशीलस्याङ्गम् नृत्यं सरसिकं य सौकुमार्यसमुज्ज्वलम् । तालानुगं तिरश्चीनमङ्गानां चारुचालनम् । तदुक्तं नृतचतुरैज्ञस्याङ्गं छलिसंज्ञितम्। यद्वा सौन्दर्यसम्पन्नसीतप्राप्तिसंभवम्। अधिभूमिं गतः कोऽपि ऋषी ललितरितः॥ तस्मात् त्र्यश्रमिश्रस्खण्डसङ्कीर्णजातिषु द्रुतळयो नास्ति । बृह- मध्यविलम्बातु तालेषु च चतुरश्रगाः । तस्यार्धार्यक्रमेण श्यआदिजातितालानां हो से विरामरूपंत एवावशिष्यते । न तु इतळ्यः। नृत्ते तदनुपयोगो वक्तव्यः। अलित-हतः ईषदुपरिन्यस्ततर्जन्याद्यलीदलप छलितं कथ्यते सद्भिः लयमध्या–मेलरागः (खरहरप्रियामेलजन्यः) (आ) स रि म प ध नि स ( अव) स ध प म ग रेि स कान्तायासुमारास लयसमम्--अवनद्धे सास्यम् यक्षानुरोधनाश्नानं लयेन त्रिविधेन च। तस्य साम्यं भवेत्तत्र वाथं लयसमं स्मृतम् ।। करपरणाभ्यसः सभ्रनेत्रोऽसंप्रयुक्ते यः । सुकुमरविधानेन त्रीभिरितीदं स्मृतं यद्धितम्। नद्यः -गनतालयोः समत्वम् स्थिते मध्ये हृते वापि छये गानं यथा भवेत्। तथा भवेत्तु तद्धं तद्वै लयसमं ततः॥ --गृहपर वैशाखस्थानमास्थाय कुर्तीस्वस्तिकः करः शिरसौन्दरसंहं स्याद् द्रुतदृष्टिः प्रकीर्तिता। फुरिता च भवेधारी यंत्र तललितं मतम् ।