पृष्ठम्:भरतकोशः-२.pdf/२४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सूपसधारितम् ५८ रागसागरः संभूतघ्षकमभ्यायां निषादिन्यां तथैव च। रेणुतिः-मेलरागः (हरिकम्पोजीमेलजन्यः) तपसाधारितष्षड्जग्रहन्याससमरूि (आ) स रि ग प ध से मध्यमशः पञ्चमे च रिषभे स्वल्पतां गतः। (अव) स ध प ग रि स सकाकलिकः प्रसन्नमध्यालङ्कारभूषितः स्वरेः पूर्णश्च षड्जादिमूर्छनासङ्गमस्थिरः। एते साधारिताः प्रोक्ता राग रागविचक्षणैः । रसालतरुमूलगां निजवराङ्कशय्यातला झरे निहितपुस्तकां शुकपिलिनादाश्रितम्। रूपसाधारितम्--रागः सुमासवचर्षप्रियां मदविघूर्णिता= सदा षड्ज्ञांशेशो मध्यभन्यासे तृपन्यासस्तु धैवतः। दुकूलवसनांप्रेयो हृदि भजामि रेणुप्तिका । धषड्जभक्ष्यानिषादिन्योरुहूतं बछवन्निगम् ।। शृङ्गारेऽङ्गतसंबद्धे निषtदान्तं कदाचन । जातं कन्दर्प (दैवलो) रूपसाधारितं स्मृतम् । अपः प्रीवायां पादयोः तटयोः हस्तयोश्च भवन्ति तत्। बह्वर्थेन तेनेह तेषां लक्षणमुच्यते । षड्जमध्यानिषादिन्यो रूपसाधारितं विदुः षड्जश मध्यभन्यास निषादन्तः कचिद्भवेत् । पपः अथाहं रेचकान्वक्ष्ये चतुरो मुनिसम्मतान्। माणिकण्ठकटीष् विशेषेण समुद्भवान् । प्री-मेलरागः (खरहरप्रियामेळ्जन्यः) (आ) स रि म प नि स (अब) स ध नि प म ग रि स . अब भरतमुनीश्वराभिमत्य निगदति रेचकछक्षणं नरेशः। न करचरणकटीषु कण्ठदेशे पुनरुदिततदवस्थितिर्मुनीन्द्रः। पावती--भकर्ता रागः यपि च गदितोऽङ्गहारमध्ये सुनिविनुतो नतु रेचकस्समस्तः। तणि च पृथगुच्यते यतोऽयं फलजनने गदितः पृथसमर्थः। स ० ० ग ० स ० प० ० ध नि स रूपेच्छाकथनम् - रूपेण पटुमाचष्टे संभोगेच्छां यदायम्। रूपेच्छाकथनं तत्तु कश्यते तत्रवेदिभैिः॥ रेचितम्--हस्तमणः अङ्गुलीनां प्रचलनाद्वैचितं परिकीर्तितम् । ६ः कारः बृहतपाणः रेखा–देशीलस्याङ्गभ्. मणिबन्धावधी यौ तौ करौ सम्यक् प्रसारितौ स्वे स्वे स्थाने निविष्टानां शोभातिशयशालिनम्। रेचिताख्यमिति ख्यातं सर्वहस्तेष्वयं विधिः । ससौष्ठवानामङ्गानामननोदयकारिणम्। मनोहरास्थितियतु सा रेषेत्यभिधीयते देवाः सर्वहलेट्विति पताकादिइलेषु । रेणुप्तिः -मेलुगः रेवितः–अङ्गहरः णनौ वर्जयेत्क्रौञ्चनिषादावुभयत्र च । स्थतिकरेषितार्धरेचितवक्षःश्वस्तिकेम्मत्ताक्षिप्तचित£संतत्क्लि रागोसावौडुवस्तस्माद्देशान्तरमनोहरः । रेफनिक्षुष खतरेचितनूपुरवैशाखरेजितभुजगान्नितदण्ड माळवगौळमेळतोयम्। घ्रस्य प्रसिद्धं नाम रेषगुप्तिः। क्रौञ्चो नेपितझञ्चक्रमण्डछवृद्धिफरेचितवृधिकविवृत्तविनिवृतविवर्तित मध्यमः। उभयत्र--अरोझार्नसेहयोः । गझबप्लुतमयूखलितमर्पितस्वलितप्रसर्पिततलसंघट्टित वृषभी- परमेश्वरः खितलुलितोरोमण्डलकट्टीछिन्नानां प्रयोगे रेचितः।