पृष्ठम्:भरतकोशः-२.pdf/२३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५५७ रूपसंधासिः क्रमो दृश्यते । सुबन्धोरैन्थादन्यः न कोऽपि नृत्तपारः दृश्यते श्रूयते वा। तज्जातीयकं रूपकमस्तीति महेन्द्रविक्ररवचनाद् रूपकः-ऽकालः आ दूतो लघुः पातालं रूपकनामके रामाद्यारोपणान्नेतुः स्यादस्मिन्पकाभिधा । दल अगमल : } लगदी लगा पर्ब रूपनारयणाद्वियं। वधप्रबन्धः ऽ ऽ ० कुम्भीः अत्रोद्रहः सकृदुिर्वास्यादेतावावपूर्वकः। सपटकैर्वर्णपदैः श्रान्ते च क्रुतवेंकृतिः। प्रबन्धोऽसौ मध्यलये छण्ढणो रूपकामिधः । रूपभदः--नर्भ रूपेण भेदकरणं रूपभेदो निगद्यते। लपवती–चीण -रागवर्धनाङ्गम् कच्छपी वीणया नामान्तरम्। रागवर्धनशब्दे द्रष्टव्यम् । रूपमृद्धश्--नर्भ रूपक-ध्रुवल्कारः केवलेनैव रूपेण बनतहलकारि यत् । बद्धो रूपकतालेन रूपकः परिकीर्तितः। तन्नों काव्यबन्धेषु रूपशुद्धं निगद्यते ।। आदौ द्रुतो लघुः पश्चात्ताले झपकनामके । संवैधरः रूपशेषः-वीणाकरणम् तेन रूपकनासायं वितव्यषडक्षरः । सरि सरगम, रिगरिगसंप वेङ्कटप्रखी। यदा विद्ध्याद्विच्छेदं विंदाचें मुख्यवैणिकः तदान्यासो वादनं यङ्पशेषं तदुच्यते। --प्रबन्धः कुम्भः रूपकाख्येन तालेन रागैर्गेयो मनोरैः मत्तकोकिलायां यदा विरामो गृहीतः तदाऽन्यासु विपच्या उद्भाइटेंबकाभोगा इति रूपकलक्षणम् ॥ इरिपटिः दिषु वादको विलम्बितलयेऽन्यद्वादशे स रूपयोः। -अवनद्धे करणम् रूपकम्-अल्क्रः पुष्कराणां विराने तु पणवधैः प्रपूरणम्। स्खविकल्पेन रचितं तुर्यावयवरूक्षणम् । चाक्षरस्य तेि रूपशेषः स उच्यते । किञ्चित्साहश्यसंपन्नं यद्भयं रूपकं तु तत् । (उ) पद्मननस्ताः कुमुदप्रभासा विकोशनीलोत्पलचारुनेत्राः वापीलिथो । रूपशषम्--करणम् हंसकुलैः स्वनद्भिर्विरेजुरन्योन्यमिवलपन्त्यः भरतः यदा विदार्शविच्छेदं कुरुते मुख्यवैणिकः । तदाऽन्यसां वादनं यद्पशेषं तदुच्यते ।। -निबद्धभेदः आरोप्यते गुणग्रामोपाधिकं यत्र नायके । --पुष्पवाथ कर्ण रामादित्वं महीभर्ता तद्पमुदीरितम् ।। करणानामनिरामे रूपदेषः। यथा-बुभुणा बुखुणा सखण षट्स खेख मह खदा महाबाथमिदं रूपशेषं तु -वधप्रबन्धः भः तां कृत्वा द्विरुद्राक्षः सकृदा व्यापक्षः षHधारितः--रागः सपाटैर्विहितो यत्र प्रान्ते रचितवेंकृतिः । निधदीषड्जसध्याभ्यसे रिपल्पस्सकाकलिः। मध्ये लये छण्डपस्याङ्पकं तुन्निरूपिवम् । षड्ज्ञांशो सध्यमन्यासो रूपसाधारितो मतः ॥