पृष्ठम्:भरतकोशः-२.pdf/२३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५५६ नेपाल चन्द्रः भरतः यथा- राचम्यां द्वितीयेऽङ्के प्रसीदेति त्रयामिदमसति रूपक्स ई., न घटते ? इयादिराजवचने विचित्रार्थानां समवाये रूपकं द्विविधं नाट्यरूपेण तृतगीतरूपेणेति । नाट्यरूपकं संभावने सर्वविषय इदं नोचितं इदं एव विरुद्धस्तईः नोचितं पूर्वराजचरितं, अथचत्पावकथा नेटैर्युभदश्यैते तन्नाट्यम् । इति प्रतियुकिपर्यन्तः । युक्तिस्तु निम्नतप्रतिपत्तिपर्यन्तेति विशेषःतत्र नृत्तगीतानां प्रवेशो नास्ति । यत्र नृत्तगीतानां समन्वय रूपमिति चानियताकृतिरुच्यते । तत्र विशेषप्रतिपत्तिरिह स्युप सतस्तृतरूपकमित्युच्यते । यथा-ोम्बीप्रभृतीनि । नाटघरूप त्राराद्वयपदेशः काणि दशैव भरतेन गृहीतानि । तेषु नाटकप्रकरणे प्रधाने । तच्छेषाण्यष्टौ रूपकाणोति भरताभिप्रायः । महेन्द्रविक्रमेण नानारूपाणामर्थानां संशयोऽनवधारणं रूपमित्र रूपम् । भगवदज्जुकाप्रहसने सूत्रधारमुखेन ‘प्रकरणनाटकोद्भवसु पारे- अनियतो ह्याकारो रूपमुच्यते । मुखसन्ध्यङ्गात् युक्ते कृत्यविचा - हामृगडिमसमवकारव्यायोगमाणसालापवीथमुत्सृष्टिकाङ्गहस रूपत्वेन नियतकाराया अस्य भेदः । अन्ये त्वधीयते रूपं नादिषु देशजातिषु नाट्यरसेषु ३यंमेव प्रधानमिति प्रहसनमेव वितर्कवद्वाक्यमिति । अन्ये तु चिलार्थं रूपकं वच इति पठन्ति । प्रयोक्ष्यामि” इत्युक्तम् । यथा-वेण्यां चित्रसामवर्णनम्। तन्मते नाटकप्रकरणाभ्यां द्वादशरूपकाणि भवन्ति । तेषु भरतेनानुते सल्लापकोल्लूप्यके गृह्यते । कोहळाव्यतु सल्लापः रूपं सन्दकृद्वचः कोलोन्यकरूपके नृत्तजातिष्वन्तर्भावयन्ति । विष्णुधमतरे -मृदने करणभेदः प्रकरणनाटकेद्वानि दशरूपकाणीति ताभ्यां सह द्वादशेलानि विभक्तकरणं रुपम्। दं धं दे च खं किटिमक्रिटि यथा-- भरतमते रूपकाणि दश। यथा माघटत घटमत्थि चटुलुटु किटिकिट क्रिह दोघे च इति । नाटकं सप्रकरणमदं ध्यायोग एव च -अपनद्धे करणम् भाणस्समवकारश्च वीथी प्रहसनं डिमः। क्रिया यत्र विभक्ता स्यान्मुरजे पणवे तथा। ईहामृगश्च विज्ञेयो शमो न्टथक्षणे। विभतकरणं तत पहुर्मनीषिणः । गुरुद्वयं खुद स्यादन्यत्र लघुनी गुरुः। एवमक्षरविन्यासानं स्यात् (तद्धि तद्यथा) ॥ ज्ञानावतरणं पूर्वं द्वितीयं नाटकं भवेत्। तृतीयं तु प्रकरणसझे व्यायोग एव च । नान्यः भाणस्समवकारश्च वीथी प्रहसनं डिमः । -करणम् मुख्यवीणाप्रयुक्तस्य गुर्वादेर्भञ्जनेन यत् ईहामृगः स्यालटकमेलपकमितीरिताः । युगपद्वादनं रूपं विपञ्च्यादिषु तद्यथा। इति द्वादशेकानि । भगवदज्जुकसूत्रधारवाक्येन पार इति बाधते गुरुमुख्याय यदा ढे लघुनी तदा। कश्चिद्रपकबिशेषोऽस्तीति ज्ञायते । भगवदज्जुकादर्धेषु बार विपञ्च्यादौ यदा स्वस्यां लसद्मन्यासु दद्वयम् । इत्यपि शब्दो दृश्यते । वारो वा पारो वेत्यद्यापि संशयः। शी: नृत्तपाः नाट्यपाः नाट्यधारः नृत्ससार इति पारशूनदस्य बहवो रूपभेदाः नाट्यशास्त्रव्याख्यानाद्झेषु ऋश्यन्ते । नृत्तपारो मुख्यवीणप्रयुक्तं यद्वा बदि बाद्यते । रूपकविशेषः । तस्मिन्नङ्कमध्ये नाटकान्तरं पुनस्तस्मिन्नाटकान्तरे युगपत्तन्यासु तदूपं तद्भिदागतम् । नाटकान्तरं इतेि क्रमेण बहूनि नाटकाम्यन्तरान्तरभावाद्यन्त लघुनी हे विषल्यायै तधा स्यातां यथा लधुः। इति नाटधायितंशब्द्याख्यानेऽभिनवगुप्तप्रोक्तवचनवगम्यते। एकोऽस्यां वाद्यतेऽन्यासु तथा बाधं द्रुतद्वयम् । तेनैवोक्तं नाटययितं एकस्वने स्वनन्तरवदिति । उदाहृतं च सुबन्धुक्षकनटपारराख्यग्रन्थादेकं प्रघट्टकम् । तत्र बिन्दुसारः भक्षा । भञ्जनं कृत्वा । एतत्करणं मत्तकोकिलाख्यवीणायां तस्य सचिवां अङ्गं प्रविशन्ति । उदयनवासवदत्ताचेष्टितं बिन्दु भरतेन निदर्शितम् । अत्र मुख्यवीणायां यत्र गुरु ते भव सारो नाटयति । मध्ये उऽयनश्च बिन्दुसारकथां नाटयति । च्युदयरूपेण विपीच्यादिषु युगपद्वादनं रूपमिति भावः। तद्न्सरे घथनश्च पद्मावती प्रद्योतचरितानि नाटयति, इयॉन्तर कुम्