पृष्ठम्:भरतकोशः-२.pdf/२३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५५५ एवं विनिर्मिता रुद्रवीण जनमने हर । बहिथिएवात्ररोहेण तताएँधैवतं ततः अस्यचिशक्षा तु कर्तव्या दाक्षिणात्योपदेशतः । इत्येतं मध्यभालु स्थानं प्रथमं नप्तम् । नारायणः । स्वस्थानत्रितयेऽन्यस्मिन्नरभ्य स्थायेिनं स्वरम् वीणादण्डप्रमण तु मुद्द्विादशभिः स्मृतम् । दृष्टसथंस्थितं चैत्र द्विगुणं च स्वरं क्रमान्॥ तस्मिन्सृष्टित्रयं वामें त्यक्त्वा मेरुर्विधीयते । समारुह्य पुनः कुर्यास्त्रस्थानं प्रथमे यदि । सेऽपि द्वयङ्गुलमानेन मेरुरुन्नत उच्यते । मध्यमादेरभिव्यकिस्तु सञ्जायते स्फुटम् । ततोऽपि तिलमात्रेण सम्मतः कई उन्नतः । पूर्वपूर्वं स्राभावे षाडवौडुबकरणात् । उन्नतावपि दीर्घ स्तश्चतुरङ्गळमनतः। स्वरान्पराभ्समारोहंस्थानेषु यथाक्रमम् । स्थानकान्यपि चत्वारि कथं तु पवमानतः । सर्वेषामपि रागाथामेथ साधारणे विधिः। क्रमादुच्चतराणि स्युरानुकूल्यानेि वादने । एतास्तु फिशरीः प्राहुः रुद्रवीणाख्यया जनाः तत्कर्घदक्षिणे भागे दण्डास्यं योजयेदुधः ॥ मेरुतोऽञ्जलिनाप्यन्तों मुष्टियुग्मेन कर्दतः। एताः। बृहती, मध्यम, छ, किश्नर्थः । मेरोरधः प्रदेशे तु दुम्बौ द्वौ योजयेद्धः ।। रुद्रसावेरी-मेलरागः मायामालवगौलमेलजन्यः) दण्डतुम्बकयोर्मध्ये तुम्बकौ दण्डकारिणौ (आ) स म ग म प ध स वक्ष्यते मौर्णिकानां च मरुतो वामपार्श्वयोः । (अब) स नि ध प नि ध म ग रि ग म स तन्नयस्तु स्वरसिद्धयर्थ चतस्रो मेहकर्दयोः । वदन्त्याद्याः सस्वरान् पक्रादीन् दृतीयकः॥ रुद्रहासः--राग: द्वे अग्ने अवशिष्टं स्तो मन्द्रस्योक्ता अधे पुनः । षड्जाशकमधणे धृतसान्द्रमध्योऽपन्यास - पञ्चमरञ्जितान्तः दण्डस्य दक्षिणे भागे तिस्तेऽन्यास्वस्वदेशतः । त्यतस्तथर्षभनिषादरवः.तारास्पदस्फुरितभ्रूख़तरावरः।। स्वरसंवादसिद्धौ ताश्च स्थुः श्रुतिसंज्ञया । षड्जर्षभमूछतरे भीमस्य प्रियतानवान् मेरुस्थावष्टमांशेन स्थौल्यं स्यादुत्तरोत्तरम् ।। स्मराधिदेयश्छारे रुद्रइसः प्रकीर्तितः तन्त्रीणां तत्र सम्बन्धे दोरकैरपि सङ्गतः। शलेलुषप्रमाणेन पकोंऽशेन निर्मिता । घजप्रहांशयुक्तो सापन्यासोऽथ पञ्चमान्तश्च । ऋषभनिषादयफः सरुहासो धतारस्पान् । अथवा पट्टसूत्रेण था सा जीवा सुखप्रदा । क→तन्त्री मध्यदेशे तां जीवां स्थापयेदूर्धाः रुद्राभिषेकः-भल्लागः (भायामालवगौल्मलबन्यः सा शैथिल्यं समुपाद्य करोति मधुरध्वनिम्। (आ) स ग म प नि स सारिकायाश्च संबन्धो मधूच्छिष्टेन सम्भतः। (अव) स य भ ग र स एतलक्षणयुता या रुद्रवीणेति कथ्यते । रुरुः-स्वरबद्धतिः रुद्रवीणावादनक्रमः वषट्संख्यैस्संप्रोका रुझरियेयमीक्षितः । किश्नर्या रुद्रवीणायाः सांप्रतं वदमक्रमः। रूक्षम्–दर्शनम् दियात्तदर्शनार्थन्तु कध्यते वेमभूभुजा । तचहूर्णप्रभाहीनं यत्तङ्कक्षमिति स्मृतम्। तत्रागौ मध्यसादेस्तु कथ्यते वाढनक्रमः शारदातनयः विधाय स्थायिनं मन्दं मध्यमे रूप-गर्भसभ्यस् समारुह्य यथाक्रमम् । चित्तार्थसमवाये तु विलंक हाथमिष्यते । घञ्जतस्थायिपर्यन्तानेतान्पद्मस्वरौघुन: ॥ भरतः