पृष्ठम्:भरतकोशः-२.pdf/२३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्रवंश ५५४ रुद्रवीण स्वखण्डे पृथत्रयं रक्तं यस्पल्लवाभिधम् । एनं तु प्रतिखण्डन्ते योजयेत्र ततःपरम् ॥ विचित्रत्राद्यसंपनं दीर्घ कळशखण्डकम । अन्ते कुर्यात्तदा चहुर्मुनयो रुद्रभूषणम् ।। तमेव ताण्डिक सर्वे लष्टङ्गारकं जगुः । स्रोतोवहा यतिश्चन्न तालस्तु श्रेप्सितो मतः । कः कुलांसः अत्र द्रः । रुद्रवंशस्य दण्डेऽन्न सयवैस्त्रिभिरङ्कैः । रुद्रायैर्मितं मध्ये ताररन्ध्रास्थरन्ध्रयोः । सार्धानुलें पृथओनं रन्ध्रसप्तान्तराळगम् । दशाङ्गुलं सन्नियवं सम्भूयान्तरतो मितिः। आदित्यलक्ष्मणाख्यातं शेषं लक्षणमस्य तु ।। कुम्भः सधैकसुशमुष्टिर्दण्डः क्रियतेऽत्र तदुपरि च हित्वा। अङ्गलपद्मकमेकं रन्त्रे तिर्यक् चळच्छङ्कः ऊध्र्वे कन्नी सुषिरवद्परं षष्ठेऽङले त्वचशङ तिर्यक्षेत्रं तस्मान्मेढ़क ऊध्र्वोऽङ्गळापरतः । तुम्बै तदधोऽनलतोऽष्टाविंशत्यङ्गलान्तरेणान्यत् । नाभिद्वयें सुवृत्तं सच्छिद्रं श्यङ्ग्लेयततम्। ककुभो दृढमुचश्चतुरङ्गलदीर्घविपुलमसृणशिराः वीणादण्डान्तर्गतदण्डोऽधः प्रक्ष उत्कीलः । मेरोरुच्चः किङ्गिरस्वदक्षिणतुरीयतन्त्रिकास्थाने बोचान्यरुपदः स चतुर्यःपत्त्रमूर्धाशः दृढवेणुजाणुजीवोऽथ सारिकमेरुककुंभवद्विपुलाः। एकादशाङ्गलाच्छुसारीदशकक्षमापी तुम्बाश्रमनुगतामा बन्धार्थ दोरका दृढखिगुणाः। नृम्बादिवन्धनादि तु लोकात्स्याद्रुद्रवीणेति । सोमनाथः डोऽस्या रूझवीणाया मुष्टयेकादशसम्मितः। अमदश्वप्रमितं सुषिरं तस्य कीर्तितम्। दण्डस्योभयतो देयं कांस्यसंवरकद्वयम् । पश्चात्संवरकं च छत्राकृतिशिरो भवेत् । दण्डस्य वेष्टनं सञ्चपञ्चाङ्गुलमिहोदितम्। तस्याः कर्तव्या सुन्दराकृतिः ककुभो रुद्रवीणया त्रिशिधाः परिकीर्तितः ऊर्वं शिरसि दातव्या तेहपत्रिसमन्विता । मूलतन्त्रीस्तदुपरि न्यसेझौह ततःपरम् । दक्षिणे शिरसि न्यस्येच्छुतितन्त्रीद्वयं क्रमात् । एवं त्रिककुभं तत्र वीणादण्डे निवेशयेत् अङ्गुलोचं ध्वंशिरोऽङ्गुष्ठमात्रं तु पर्दकम्॥ सप्ताङ्गुलान्तरं तस्मातुम्बमन्यं निवेशयेत्। अन्यं ततश्चतुस्त्रिंशदङ्छान्तरमाक्षिपेत् । अष्टादशाङ्गलसुखं चक्रत्वे स्वरार्भकम् सकुम्भमुन्नतं कान्ते वर्तुलं तुषयुग्मकम्। औन्नत्ये किञ्चिदधिकमनयोश्च प्रशस्यते । न्तरं पश्वतुम्ब संस्थापयेद्धः दण्डपृष्ठे रन्ध्रयुतेऽस्याः सरस्वतिकां शुभाम्। संबरद्वयोपेतां छलाकृतिशिरोयुताम् । तमसंसाधुवृधन्नान्ते एक मोटानेकां न्यसेत् पञ्चाङ्छान्तरं स्वन्यामते बेष्टबिलान्विताम्। पूर्वमोदनिकावेष्टन्भ्रमेकं समन्ततः । लोकशङ्कस्तु कर्तव्यो वर्तुळे बडिशाकृतिः । तद्वन्धनगुणं तस्मिन्वेष्टन्श्रे निवेशयेत् । तस्परायां तु मोदन्यां बेष्टरन्थे कुशं क्षिपेत् । तन्मोटिनी वृत्तरन्ध्रसी दण्डरन्ध्रकम् । सुयन्त्रिते तु तत्रैव बीग्रन्मुखतन्त्रिकाम् ॥ ताबद्ध अमथेत्पूर्वं मोटिन च शनैशनैः न यावदेति स्वस्थानं तन्त्रं यन्त्रविशारदः । अस्यारत्वष्टादश प्रोक्ताः सारिकाः पूर्वसूरिभिः। तासां बृहतरा अथे दश क्षुद्भः प्रकीर्तितः ।। एतास्तु तारवदिन्यः तिष्ठन्ति पदिकोपरि। वितस्तिमासपदिकार्बोकोऽयास्तु गर्भक तावच्छून्थस्तु कर्तव्यो यथाण्डे स्थितो भवेत्। मदनस्य च सिक्थस्य योगेन सुदृढीकृता ॥ दृइतीनां तु सारीणां खननीयं तरुं क्रमात्। एतास्तु सर्वावयवैः कथितास्रयङ्ला बुधैः स्थाप्या दखस्य ताः पृष्ठे यथा रागस्वरं पुनः । मदनस्य च सिंक्तस्य योगेन सुदृढीकृताः सर्वासां लोहकलिका मस्तके स्युस्सुयन्त्रिताः। एकाङ्लेयाः शुद्धाः स्युरिति सारीविनिर्णयः ।