पृष्ठम्:भरतकोशः-२.pdf/२३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५५३ षड्जप्रहा पञ्चमांश संन्यासा तारमध्यमा । रुचिरमुखी ( भुववृतम् , पुरुशाक्षरम् पूर्णाल्पा गसमन्द्र च रीतिरित्यभिधीयते । कमळदळाक्षी नाम ध्रुववृत्तम्। रुचिश-धुववृतु नवक्षरम्} रीतिकैशिकी-रागः आद्ये चतुर्थमपि चान्ये दोषीणि यत्र चरणे । शुद्धपञ्चमभाषाढू संपूर्णा मन्द्रभध्यमा। प्रवेशिकी तु बृहती सा नाम्ना तयैव रुचिराख्यो । समस्वरसमायुक्का तारषड्जविभूषिता । पञ्चमांशग्रहन्यासा कैशिकी रीतिकैशिकी । मध्यमोतभषायां रुचिरा करुणे रसे । महेसवे प्रयोगोऽस्या दर्शितः कश्यपादिभिः । अग अगदेक ; } तारो युग्मोपभन्नोऽयं ककुभेन समन्विता । अस्य श्लोकस्य केरलभाषांख्याख्यायां “तारख्रो वृषभस्येति” पठितम् युग्मोपभङ्गः । चत्पुटताळस्योपभन्नास्तालाः । तेष्वन्यतमः । उपभङ्गच्छझर्ण लयताललक्षणे दतम् । रीतिताले छथुः कार्यो गुरुश्चैकः प्रकीर्तितः । जा अष्टादशाङ्गला ६ध्य रुझ द्रततरा सम | एकादशङ्का धने फ़अर्नङ्गकुण्डले । तिगौलं-मेलरागः (नष्टभैरवीमेलजन्य:) बभतुन्दे प्रकर्तव्यं तदन्ते कुण्डलीद्वयम् । { आ ) स रि ग म नि ध नि स तन्नमिर्धारित सम्भ्राकाथे तु वादकैः ।। (अच) स नि ध म ग म प म ग रि स , ,, ४कारो मुख्य प्रकारो बहुले बाने भवेत् । रुकाररञ्जिता यस्मात्तस्माद्भश्चाप्रीर्तिता ।! रीतिगौलः-मेलुगः रीतिगौले समारोहे सषभं वर्जयेततः। रुदितभेदः-(रोदनभेदाः अवरोहे पञ्चमे तु वर्जयेद्देष षाडवः स्यात्कोपाद्रदिवस्त्रः सरभसो दैन्यथा शीफरे भैरवीमेलजोऽयं रागः परमेश्वरः विछिन्नः प्रणयाद्येन विरसे इषव्याट्सद्दः। तिगौळनु संपूर्णा चैवतादिकमूर्छनः अन्ये क्रोधवशं गता प्रणयीनी ह्या संदेन्या तथा अवरोहे पवर्यः स्थान्यासांशसरिभूषितः। आरम्भे रभसं विश्वमद्युदुलं मन्दं तथा रोदिति । तृतीयप्रइरोत्तरगेयः रुझ--सन्ध्यन्तरशं प्रहारादिप्रभवा वेदना। यथाशक्त्यजे छक्ष्मणः। अन्येऽपि मनःक्षोभजननमनिमित्तदर्शनमपि रुजपक्ष पत्र त्याचक्षते । रुद्रघण्टारवः-मेलरागः (नटभैरवीमेळन्यः (आ) व रिग रि म प म ध नि प स (अब) स नि ध म ग स यथ-शुष्कङ्मुगतो रौति आदित्यभिमुखं स्त्रितः। कथयत्यनिमितं मे ।यसे झांनिपण्डितः । रुद्रपञ्चमः-मेलरागः ( चक्रवाकमेलजभ्यः ) (आ) स ग म नि ध स इति चारुद्रसवाक्यम् सागरः (अव) स नि ध म ग = स श्लोकोऽयं बृच्छकट्टीमातृकासु न दृश्यते। भोजोऽपि सृथ्छ फटीश्तेक इत्युदाहरति रुद्रभूषणैः-वधप्रबन्धः रुचकः—अभिबन्धभूषणम् यथा पृथक् पृथग्वाद्यभिवखण्डासुरञ्जकान् । करगोलके विनंतः नातिह्रस्वक्षीर्घश्च कृत्वा सम्य ततोऽपरम् ।।