पृष्ठम्:भरतकोशः-२.pdf/२३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५५२ मूर्वोपदेशसंरंभ गर्भामर्शविवर्जितम् युक् चोपशमेन द्विः पृथगन्तानुषङ्गिणः। उदात्तभषविन्यासमुत्तरोत्तरसंश्रितम् । वाकारधषहुलकोलाइळसमाकुलम्। केचिद्वदन्ति गोपानां क्रीडासकमित्यपि । उद्धतध्वनिसंबन्धमन्ते च कुण्डान्वितम् । सुभड सा रिगोणीति कथिता सङ्गीतकैर्मनीषिभिः । प्रारम्भे स्याद्विकल्पेन कार्यसुह्वणं बुधैः । पिण्ड्यादिबन्धीभिः षोडश दृशष्ट वा । दीप्ते नृसे प्रयोक्तव्यो रिगोणी वाद्यकोविदैः । यन्न नृयन्ति नर्तयः तद्रासकमुदाहृतम् ॥ तलैरुपुशमः कार्यो ललिते नृत्तकर्मणि । विण्यादिति । पिण्डीबन्धशब्दे द्रष्टव्यम् । दीप्तहुतं सोपशमळण्डणेऽत्यन्तखण्डके । अनकान नर्तक्रीयोन्यं चित्रतलयान्वितम् । आचतुषध्युगलाद्भासकं मसृणोद्धतम्। ध्याइर्ण रनाकरे द्रष्टव्यम् । प्रयेकं द्विप्रयुक्तेनपशमेनान्तयोगिना। युक्तं खण्डत्रयं शुद्धेःकूटैः खण्डैश्च निर्मितम् । रासकस्य प्रभेदातु रासकं नाट्यरासकम्। पाटेव्यैस्तसमस्तैश्च बद्धं वर्णसरेण वा ? } चर्चरीतित्रयः प्रोक्ताः. बै यस्थां स्याद्वादफळमित कोलाहलाघ्यम्॥ रासा-मात्रावृत्तम् छण्डणान्ता । रिगोणी स्याद्दधती ध्वनिमुत्तमम् । विरहः अस्यासुवर्ण कार्य वैकल्पिकमुपक्रमे । दीप्तनृते भवेदेषोपशमाळलिता सत ।। देवयं ताम्रलिप्तिधासीति ज्ञायते । काळः ६००. अयं नाट्य छलितं यद्युह्वणं तदा तद्धछिते भवेत् । शस्त्रस्य वर्तिकपव्यख्यां रचयामास । अन्यखण्डात्सोपशमच्छण्डणा दीप्तनर्तनम् ।

ग ग. शुकतुण्डीौ मिश्रिलाङ्गौ राहो” निरूपितौ। रिकावलिः—मेलरागः (मयामालवगौलमेलबन्यः ) (आ) स रि ग म प ध नि स (अव) स नि ध नि प ध प म ग रि ग म ग घ . रि-भृषभस्यः रक्तणम्-उदरम् रिभितः--करणधातुः धातौ रिभितसंज्ञे तु द्वंद्वयं गान्तगं भवेत्। मिश्रशः उदाने विकृते कोशे श्रमे श्वासे तथैव च। रिक्तपूरं प्रयोक्तव्यं जठरं नाट्यवेदिभिः॥ सोमेश्वरः रिक्ता-अतिः निषादस्य द्वितीया श्रुतिः। यत्रादौ तौ प्रहारौ द्वौ लङ् स्यातां गुरुस्ततः। तृतीयो भवतीत्येवं रिभितो धातुरुच्यते. नान्यः रिभितो द्वौ उघु गन्तौ। रीतिः-रागः षङ्जगह पञ्चमकांशयुक्तान्यासंस्थसारध्वनिमध्यमाञ्चम् । गान्धारंमल्पामपि षड्जमन्द्रां पूर्णस्वरां रीतिमुदाहरन्ति ॥ रिगोणी-वाधमथन्धः यत्र खण्डत्रये शुद्धे फूटैय्यैस्सम्सकैः। पादैर्विरचितं यद्वा स्याद्वर्णसरनिर्मित ।