पृष्ठम्:भरतकोशः-२.pdf/२३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सक्षम् ५४१ सस मणैर्वणैश्च मालाभिः निबद्धस्यादसौ त्रिधा । कामिनीभिभुवो भर्तुश्चेष्टितं यत्र श्रुयते । छगणैर्यस्य रासस्य स तु सारळयो मतः । रागद्वसन्तमालोक्य स तैयये नरशासकः । पंगणे चरणे ग्रस्यात्सहंसतिलको भवेत्। अर्चरीमिति तमः वर्षतालेन यत्र तु। चगणे चरणो यस्य रतिरङ्गस उच्यते । प्रविशेमिनीयुग्मं समचदिशिक्षितम् ॥ तगणघेतु मदनावतारः परिकीर्तितः । वामदक्षिणसङ्गरैर्नैकतत्परिष्कृतम्। मात्रामणैर्विरचितो रास इथे चतुर्विधः। ततस्तदैष वर्णान्त अलीढद्वयसंस्थितम् । खण्डाक्षरादि. वर्धनात् छोटिागिर्दूतं तालं चाकानां प्रशयैन्। पञ्चविंशतिसंख्याता रासक वर्णसंभवः । पञ्चधातुसंहार्थः छेदस्तस्मात्प्रवर्तते त्रिपञ्चाशन्मात्रिकाः स्युः चरणादष्टमातृकात् । नृतेन विभजेत्स्खण्डैश्चतुर्भित्रिभिरेव वा। षष्टिमानवधिर्मेण सपादास्सतालकाः । अन्यन्यानिकसन्नाः हस्ततलैर्मथः सृतैः । आलापोन न चेद्रहं केचिदिच्छन्ति रासकम् ॥ परिक्रम्य च निष्क्रमेततोऽन्यद्वतयं विशेत् । लेखकाषत्रंशभूयस्वादिदं लक्षणं संवादांन्तरं विन्नां न प्राह्मम्। एकछतु निरसन्धिः प्रवेशो निर्गमतयेः । पश्चिम” ? पुष्पाञ्जलिप्रयोगस्तु माहातालेन योजयेत् । उभयोः पार्श्वयोः पश्चान् पाणेि प्रविशन्ति च । चतुर्धा रासक ऑक्तो गीतवादित्रकोविदैः बहु यूषवतालेन रथ्यावर्णादिभर्णकैः । विनोदो वरदो मन्द्रः कम्बुजश्चेति कीर्तितः। कीतसारः शुष्कगीतप्रयोगेण ततो गायन्ति नायिकाः। छतामियैश्चकर्लमैः नानानृत्तप्रदर्शः रासकम् लासिकास्समचारीकाः प्रतिसीरा पदान्तरात् । पतैवैकत्र संयुक्तं पिण्डंबन्धं तु कारयेत् । प्रविश्य दून्कृशो री पार्श्वयोस्सह पातनैः । ततो भल्लामिधे तालं शुष्कवर्णप्रयोगतः ऋतूचितेन रागेण गीयमानेषु गायकैः सुरजक्षरवाद्ये तु ईंन्याह्नण्डे तु दुण्डके । द्विपद्यादिप्रबन्धेषु देशीसूडस्थितेषु च । एवं नृचक्रमेणाद्यो ह्यपसारस्समप्यते । अपसारत्रयं चान्यदेवमेव प्रकल्पयेत् ! गीतेषुझीयमानेषु वाखेषु प्रस्तुतेष्वपि लण्डमण्डछलास्याङ्गचरीयोगमनोहरम्। तवार्षेि पूर्ववन्नृतं कामतस्तु लयक्रमः न्नानबन्धमनोहरिगीतार्थाभिनयान्वितम् । कथयेद्रासकस्यान्ते शुभार्थं वचनमम्। युद्धे प्रवेशनिष्कामप्रसारै विसन्धिभिः ॥ झटुग्धमहोदधौ सुरगणैः पीत्वमृतं यस्तथा। पिण्डी श्चलिकाविशेषविहितो युक्तो । छर्टिकाभिर्हस्ततलैः वाद्यताळळयानुगैः। ललितं नर्तनं कुर्युः नर्तक्यो नयनोत्सवाः ॥ ययुतों भेद्याच्छुः बैभः शरीखण्डसुमण्डलैरनुगतस्योर्चे रस्सृते रासकः । घोडश द्वादशाङ वा यस्मिन्नृत्यन्ति नायिकाः। पिण्डीवधादिविन्यासैः रासकं तदुदाहृतम् । ठतथङलाभेद्यकगुल्माः नृत्तविशेषाः। चर्चरी प्रधन्धः पिण्डानी तु भवेत्पिण्डी शुम्भनाच्छुट्टीला भवेत् । बणैः मद्वाल। खण्डः करणमभूहुः । तत्र स्थाने द्रष्टव्यम्। भेदानाद्वैद्यको जातो लताजालोपनाइतः। -नृतुर्द५५ एते नृत्तात्मना कार्या नाट्यवन्तः क्रियाविधौ । सूत्रधारविहीनं तु स्यादेकाङ्गं तु रासकम् । |ः । इकुट्नान्दीसंयुक्तं कैशिकीभारतीयुतम् । वाक्यस्यायंधयो वेते सिण्ड्यांश्च दृश्यजातयः। त्रिसन्धिकं पद्मषान्नं युद्धे भीषाविभाषयोः। म पदेनाभिधीयन्ते ह्यनुकार्यानुकारिणः । वीथ्यन्तमण्डितं-मुख्यनायिकं ख्यातनायकम्