पृष्ठम्:भरतकोशः-२.pdf/२३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५५० राः रामः_गीतालङ्कारः (तालीभेदः) तिरधीनोभयमुखे रम्रविन्यस्ततन्मुखे । व्रतमेकं भवेद्यन्न तालेऽर्थे खण्डसंज्ञकः । बीयात् सुदृढीकृत्य नानिष्पत्तिहेतवे ॥ रामा तेनैकताली तु मीयते गायनत्तमैः कर्परस्योर्वरन्ने तु चतुरङ्गुलविते । संगीतसारः शुष्कचर्मावपि हिते जीवां संस्थाप्य वैणवी ॥ रामाक्रीडम् तिर्यप्रन्थिविनिर्यात कमाने बन्धयेद् ढम्। श्चतुवर्णनसंयुक्ॐ रामक्रीडं तु भाष्यते । कभ्रिकाशवंलो वास्मद्यद् वेणुसभुस्थिता । वैसः । अश्वबालकृतां तन्त्रीं तत्रैवाबद्धथ सारयेत्। रन्धं प्रवेश्यतां तत्र योजयेच्छुकुना दृढम् । स्वरमेलकलानिधिकारः। अयं विजयनगराधीशस्य अलिप- यावत्तन्त्रं दृढ। तावत् तै शंकुं भ्रामयेच्छनैः । रामराजस्य मुख्याश्रितुः सेनापतिः कोण्डवीटिनगराधीश्वर वामहस्ताङ्गुष्ठकेन शंकुमूलं निपीड्य च। अषर वामयकर) बिरुदन्वितः महाकविरान्ध्रभाषायाम्। काल के प. १५५० फलिनाथदौहितोऽयम् । तन्त्रिकायां निवेशाभ्याश्चतस्रश्चाहुतीर्जुह्वम् । कोणं दक्षिणहस्तेन वादनार्थं यथा पुरा । राममनोहरी–मेल्लरागः (मालवगौळमेलबोऽयं रागः) श्रुत्वा वादनतत्वज्ञ वाद्येत्तु यथाविधि। रागे राममनोहारे आरोहे चैवतं त्यजेत् । पूर्वं स्वरगताध्याये ये स्वराः पूर्वपक्षतः । उभयत्रापि ऋषभं त्यजेदौडवषाडवे ॥ रावणीयमतसैन फुम्भकर्णेन भूभुजा ॥ अयं रागः धैवर्षभहीन औडवः। रित्यागे षाडवः। परमेश्वरः ते चत्वारश्चतसृभिरङ्गलीभिः क्रमादिह । शैथं रावणहतेऽत्र द्विगुणा रावणोक्तितः । रायभारहुक्षमयी--स्थळलागनृत्तम् रावणरिप्रसादात्स परसाम्राज्यसंपदा स्थलथो रायबङ्गालो विना सूरॉ कृतो यदा अरातिरावणेनायमुक्तो रावणहस्तकः । तन्मध्ये तिर्यगूर्व चेदृळनेन यदा भवेत्। पदा वामेन निपतेद्यभारहुतमयी रावणहस्ता-वीण सवणहस्ताया उपत्तिस्ततध्याये नान्येन सम्यकथिता तस्यार्थ रायबङ्गालः-देशर्तुम् सद्वंद्वः । वारिधिमध्ये मन्दराचलं शङ्करमुद्दिश्य रावणसपस्तेपे। स्लें घध्वैकपादेन दक्षपादेन कुट्टनम्। तेनातुष्टशङ्करं दशाननसषयितुं स्वशिरांसि नव निकृत्य समिद्भ तत उड्य चरणावूची च विरलीकृतौ । ने जुहाव । तेनाप्यसृष्टं भगवन्तं केन मार्गेण तोषयामीति अन्तराले भ्रामयित्वा निपतेद्धरणीतले। चिन्तयन्नासीत् । समीपवने बेणोस्सङ्कर्षाज्जातं भृतिखरादिकं रायबालध्वाधोऽयं कथितः पूर्वसूरिभिः। श्रुत्वा गानेनाहं तं प्रीणयामीति निश्चित्य प्रकोष्ठान्मांसमुञ्चय स्नायुमाकृष्य करडकोशेन तं इत्वा भगवन्तमुपावीणयत् । सोऽपि भगवान्प्रस भूत्वा वरानं दवा प्रश्नेन तस्य । लोकप्रसिद्धो निर्यासविशेषः।। वाद्यस्य रावणस्तमिति नामाष्यकरेत् । ग्रन्थाः वितरित संमितो ऽर्थे दण्डो रावणइतके । ५व्रीलपरीणाहो व्यनैकमुखरन्ध्रयुक् । रावणार्चितः देशीतालः ऽऽऽऽऽऽऽऽऽऽ।ऽ ०० ऽऽ S०००००० ऽऽऽ ऽ ०००० सर्वं तन्त्रिकारन्थं पूर्ववत्परिकल्पयेत् । तद्भुलायन कत्र चतुरङ्गुलसनितात्। रन्द्रं प्रविश्यावशिष्टां नालिकेरस्य कर्परे॥ रासङ्गः-प्रक्षः आवितालेन सहितो रहितो गमकैर्भवेत्। शेषो झम्पटवद्य राखकवेति लङ्कितः ।