पृष्ठम्:भरतकोशः-२.pdf/२३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५५८ रात्रिपरावृत्तिः-संगीतशृङ्गाराङ्ग द्वितीयं द्रततां नीत्व प्रहार्थ स्थिरतां नयेत् । अपररात्रे रात्रिपशवृत्तिः।। स्थायिनं कम्पयित्वाथ तृतौ कुर्यात्परौ स्वरौ ॥ तत्परं च वलीकृत्य ग्रहे न्यासे यदा भवेत्। राद्ध-अवनद्धे संग्रोग: तदा रामकृतेः प्रोक्तं स्थानं प्रथमं बुधैः । स्वरो द्वितीयः स्थायी स्यादेतस्या वेशगोचरे। सिद्धं हि राद्धमियाहुरितरस्यानपेक्षणात् । घृतादेव समाप्तत्वादयं राज्ञोऽमिधीयते । वीकृत्य-लघूकृत्येत्यर्थः नान्यः रामकृतिः-रागः कोलाहलेति या भाषा टक्करागसमुद्भव । राद्धः--पुष्कराचे संयोगः अङ्गं तस्या रामकृतिधषड्जन्यासांशमध्यमा समा यतिर्दूतश्चैव लयो यत्र भवेदथ। पद्मस्खरहीनेति प्रोक्ता रामकृतिर्भवेत् । तथैवोपरिपाणिश्च राज़ेल्वेष विधिर्भवेत् ।। पवमकावधिकपधा तारामन्द्रा च रचितषङ्जांशा। रामकरी–मेलरागः अजर्षभखरोधा रामकृतिस्सभइन् यास रिकोमला गतीजा या मतीव्रतरसंयुता । षड्जर्षभोस्कटा घड्जमांशन्याससंयुता। धकोमला नितीन्ना च ख्याता रामकरीति स। आतगैया आपश्रमात्तारमन्द्रपथा रामकृतिर्मता । संताः रामकरी, रामति, रामक्री, रामक्रिया एते पथगाः टकरागोद्भवां भाषा योका कोलाहलाख्यया । तदपानं रामकृतिः घज्ञन्यासोपशोभिता । सध्यमांशा पहीनाच रसे वीरे नियुज्यते । जग वजप्रहांशकग्यास पूर्ण रामकरी मता। मूर्छना प्रथमा शेया करुणे स प्रगीयते । रिधत्यकाऽथवा श्रोता कैश्चिदपभ्वमवर्जिता। त्रिविधा सा समुचिष्ट संपूर्ण धाडवौद्वधा । -मेल्लागः (मायामालवगैौलमेलबन्य) ( आ ) स रि ग म प म ध नि स (अब) स नि ध प म ग म स रामकली-मेलरागः (अ) स रि ० ग ० ० ० ० ० ७ ० ० स्त्र (अब) स नि ० ० ध प’० ० ० ग ०.रि स । षड्द्धन्यासा मध्यमांश पञ्चमेन च वर्जिता । अर्जे कोलाहलायाश्च प्रोत रामकृतिर्मुखैः रामकृतिः—रोगः षड्ज़ेशन्याससंयुक्ता पञ्चमेन विवर्जिता। मन्द्रतारर्षभोङ्कणं रम्या रामकृतिर्मता ॥ महा रामकृतिस्तदन्ता प्रायौ सरी पञ्चमतारमन्द्र।। श्वरसंज्ञे परिगीयतेऽसौ सविप्रलम्भे कर्णे रसे च । सोमेश् रामी-रागः (वरो वदनक्रमः) तारषड्जं प्रहं कृत्वा तद्धं वादवेक्षतः। द्वितीयस्वरमुधार्यं तृतीयं तु विंढम्बयेत्। मध्यमभांश न्यासषजा गेया कोठाहलोद्भया । आपञ्चमा रामकृति बीरे धीरे प्रयुज्यते ।