पृष्ठम्:भरतकोशः-२.pdf/२२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५०३७ राजधानी - मेलरगः कल्याणसंलसंभूता राजधानी सुखप्रदा । आरोहणे धीना स्याद्वाहुकम्पमनोहरा । आग्नेडितस्वरैर्युक्तोऽवरोहेऽपि गवर्जिता । सर्वदा गया। राषपक्ष्यनी(?)-लरागः (मुवद्भिलन्यः ( आ } स रि ग म प ध नि स , (अव} स ध प म ग स राजबङ्गा--दशतः ४ ७ ५ ५ राजपक्षिसालुवः-देशीतलः जायते गजबझाले लघुद्वछं गुरुर्द्धते। ततस्ताले राजपक्षिसालुवे दोन्तरे पयोः। 5 ०७ राजवंकोल--देशीतलः राजिभूपः-हृतः राजवंकलमेव कुम्भं एदं पठति। मधुस्थाने ऍमुखे च हंसास्याख्याकारो यदि । राज्ञावश्चाधरः-दशकेल पुनःपुनश्च चलितो राजभूष इतीरितः। लघुर्गुरुद्वयं दौ च राजविद्याधरे मताः । श्मश्रुस्थाने तु ये इस्तः राज्ञां ३मधूनिदर्शने । S S० २ उपृथगोडुतौ तालेशजविद्याधशभिधे। राजभ्रमिः-चारी $ ० ० पाश्चात्यभाग (गतिः) तिर्यग्नमदक्षिणयोः पदोः । स री ग म ध नि स पा स स. मेण सोलुतिर्यत्र भ्रमो राजभ्रमिर्मता । नगम; राजवीरः--देशीतालः राजमञ्जरी-मेल्गगः (नटभैरवीमेलबन्य) राजवीरे गगौ दरौ। S ऽ ० { (आ) स ग म प ध प नि स . (अब) स नि ध प म नि ध म ग रे ग म ग म . जय-ताः (पाडवः--षड्जलोपः नि ध प म ग र राजमनोहरी-मेलरागः (धीरशङ्कराभरणमेलजन्यः) (आ) स रि ग म प नि स मध्यमग्रामे नरदीयतानः । ख ग म प ध नित (अव) च नि ध प म ग म रि ग रि च . राजमातण्डः-देशीतालः गुरुर्देषुटुंतताले राजमार्गोइसेइके रg५५१।अतः महादेवी तथा देवी स्त्रमिनी स्थायिनी तथा । भगिनी शिल्पारी च नाटकीयाऽथनर्तकी ॥ $ ¢ इम्भीरः राजमृगाङ्कः-देशीतालः हाळे राजमृगा तु दूतो ब्धुरथो गुरुः। अनुधारी तंसुयुक्का तथा च परिचारिका। तथा सञ्चारिणी चैव तथा प्रेषयकारि । मइधरा अतीहरी कुमारी स्थविरा तथा। आयुक्तिकेति भूपानामेष आभ्यन्तरो गणः।। ०। अd राजराजविलासः-देशीता द्विः कृत्वो लुगपैराजराजबिब्बासक । ९ } ऽ ऽ ०। ऽ ऽ रात्रिः--न; बामे निगहीनौखुवः। रेि स ५ ५ ॥ कुः