पृष्ठम्:भरतकोशः-२.pdf/२२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शममां सभावयोर्सिनियोगः ५४६ भिन्ना तु चरमे सैव पूर्वस्मिन्नपि जातुचित्। नाट्यादभावता न स्यादमङ्गळतमो ह्यसौ । चरमे रागीतिः स्यान्नाय्येन नियसः स्वयम्। प्रेङ्कोलितो वसन्ते स्यात्तथा मालवपञ्चमी । दक्करगोऽथ ककुभो भिन्नषङ्जोऽथ कैशिकः। भिन्नपङ्कमकश्चेति श्रीमद्युतुषु सम्भतः इत्येष कश्यपाद्यक्तो विनियोगो निरूपितः ।। अभिनवगुप्तः रागाणां स्त्रीन्नियमः रागं चेदालपेत्पूर्वं तपतीं तदनन्तरम् अन्यपत्नी न गतव्या नृपाज्ञयां न दूषणम्। शोकेऽवेक्षेत ककुभो धून काम्भोजिका मता। मध्यमश्नामिका गर्वे चिन्तालस्येषु माधुरी ॥ सालबाइनिक चिन्ताश्रमक्षीवेषु गीयते भोगवर्धनका शोके दैन्ये निर्वेदचिन्तयोः । निद्रोन्मादजडवेषु सा भाषा ललित मता। भिन्नपत्रमिक कुर्यास्सृतौ धूयवहित्थयोः । भोगवधैनिकास्थाने मदेवभीरिका भवेत् । विषादचिन्ता निर्वेदन्यखेऽप्रजागरे । रणन्ती चैव पौराल्या धीवराद्यवहित्थगा। प्राकृतेषु सचिन्तेषु गातव्या शक मिश्रित । उक्तरीहुलिकंस्थाने योज्यते किरणावली । रेचयन्ती बधु। वे छिछेदे प्रियबन्ध ललिता धैर्यगाम्भीर्यं इषं बाङ्गालवेसरी । नर्तरागमिहेच्छन्ति यत्र मलबकैशिकः। ककुभो वा दैन्यचिन्तालस्थमोषु नर्ती । बीराभासे तु हास्येन निर्वाहे शक इष्यते । शङ्कावहित्थनिर्वेदश्रमे तद्वलिसा स्मृता । नीलस्यदिदृक्षयामाहुः पञ्चमषाडवम् । । अस्य भाषे रेवगुप्त। शस्याथ स्वतन्त्रता । रागो अर्यमदोत्साइधृतिस्थुयादिगोचरः॥ मार्गभ्रष्टेऽथ बीभत्से नीचे भस्माषपञ्चमः। श्रमशङ्कवितर्केषु कार्यो मध्यमभूषिता रुपसाधारकङ्करागस्थाने स्वरूपकः । गन्धारपत्रमस्सोऽपि नीचस्याद्भुतहास्ययोः ।। रात्रः-देशीतालः दीर्घयुभद्रुतावृत्तित्त्रयं पश्चाद् द्रुतद्वयम्। विरामान्तं लघु प्रान्ते राघवे च प्रकीर्तितः ।। ०८४७%, ०८८०, ००० ०० । राजनारायणः-देशीताल राजनारायणे बिन्दुद्वितयं जगणो गुरुः ९ १ | S S जगदेल रीरी गामा पमगरीसा राजकल्याणी-मेलरागः (मेचकल्याणीमेलजन्यः (आ) स ग म ध नि स (अव) स नि ध म ग र स. राजपञ्चमः-रागः मध्यमापञ्चमीजात्योः सङ्गतो रजपञ्चमः मध्यमो भवेत्पान्दः संपूर्णस्सप्तभिरखरैः ॥ बीभत्से हास्यवीरागे कर्तब्धषड्जीकैशिकः चिन्तावितर्कयोः सा स्यात्स्त्रीणां मालवपञ्चमः । औत्सुक्ये प्रोषिते पत्यै ददुस्थासु भावनी । इति धारगीतिः स्यात्सर्वगीरतिविमिश्रणात् । भूयात्वापत्स्वतो भावव्यभिचारिगताद्भवेत्। नानारसेषु यत्रोक्ता विषयस्यैकना स्थितिः । धुवादौअध्यमग्रामः षड्जौ षाडषपञ्चमौ । गान्धारभध्यदेशास्यवाचो गान्धारपद्मः । सुर्यं सौवीरकश्चण्ड्यः कैशिकः पञ्चमोऽपि च सर्व एव सुरारातौ भवेन्माळवकैशिकः । सर्वे राग महादेवे सम्यङ् सन्तोषकारकः। गीती साधरगौडीये नाट्यं तु प्रदरहुवे राजचूडामणिः--देशीतालुः राजचूडामणौ दौड़ लाखयो द्वयं द्वगौ । a & ० ० ।S राज्ञः-देशीताल राजताले क्रेमाफोका गपौ दौ गलपास्तथा। sई ० ० SIG च री री सा। शापा घा पा ध नी सा