पृष्ठम्:भरतकोशः-२.pdf/२२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५४४ राग कुम्भः अनल्पकारणक्षमेयं लाक्षाराम् । तदषि रजोबहुलस्यैव जायते । अत्र शुद्धसाधारशब्दौ दुर्गामते शुद्धगौडभिन्नसाधारण यथा- विक्रमोर्वश्यामुर्वशीविलोकनापहृतमहादेवीप्रेमसंपदः पुरू- विभागान् वदृतः । दैन्याचमानभूयिष्ठे रसे षङ्जो विधीयते । रणपनिपाते महाप्रयत्नपतेयं अक्षीबरागम् । यथा यकः शुद्धरागः।। पौगन्धरायणादिभ्यश्नतो राज्यलाभाय तापसबसराजे वासव- त्यां वत्सराजस्य कामिनीजनितेष्ययो भाषास्तद्वधभिचारिषु। महाभयनेनाभ्यपनेतुमशक्यं मञ्जिष्ठारागम् । यथा-अदाळेस भाषाः भाषाराभा याष्टिकोक्ताः । एख्याने मदालसयामेव कुवलयाश्वस्य । शुद्धावहित्थे गोप्यने दक्षिणात्या च धैवती । एतेषु च रजबहलवाद्रागभूयिष्ठ रागान्तरोपनिपाताद्भक शुद्धराग शुद्ध। ययामेव वर्णेकर्यं भवति भोजः , चिन्तायां कणिकौत्सुक्ये पौराली धूर्तजालिके । बाङ्गली खेदप्रणये सैन्धव्यापि च साम्यरी ॥ रागाङ्गम् रागज्ञत्वं प्रामरागच्छायामात्रोपजीवनात् । कालिन्दी सम्भदे कुत्से पुलिन्दी च निवासिनि श्रावणी शोकभूयिष्ठे षख्याटोपसम्पदे । माळी गूर्जरी चाथ चिन्ताप्रशमयोः क्रमात् । मतिधृत्यवहित्थेषु गीयते चोषाइबः । आमोरथानां तु रागाणां छायामात्र भजन्ति हि । भीतकैः कथितास्सर्वे रागाङ्गास्तेन हेतुना । कोसली कौशले कुर्यात् गान्धारी खड्गपक्तिके। भृदौ सौवीरललितौ ललिते ललितासने।। रागाणां रसभावयोर्विनियोगः उखुरावश्यकैशिलये गान्धारळलिता भवेत्। कर्णाटी बन्धनिर्विण्णे चित्रकर्मणि वा भवेत् ॥ यो यद् बलवान् यस्मिन्वरे जातिसमाश्रयात्। कालियमर्षवेगे तु लिङ्गिनां कपटात्मनाम् ।। तत्प्रवृत्तं रसे गानं, (इति) मध्यमा स्मृतिशङ्कासु निर्विण्णे पार्वती भवेत् । अत्र गानमिति रूपकेषु ध्वगानं विवक्षितम् । निषादिनी विमोहादौ भिन्नषी गणस्त्रयम् ।। लैकिकप्रबन्धगानोपयुक्तं कइयपाद्यद्दिष्टं रसभावेषु रागाणां थापकीये सदोत्साहे भिन्नपञ्चम उरूयते । विनियोगजातं श्लोकरूपेणाभिनवगुपैरुक्तम् । संभ्रमे नर्तरागस्य मले कैश्चिदथान्ते ।। केचन श्लोकाः झर्यपदुर्गयोरेवोदृतम् । अमाद्यसूयामर्षेषु शुद्धभिन्नान्नियुज्यते । बराटी हर्षसंवेग विस्मयेषु विधीयते । मुखे तु मध्यमंगोमः षड्जः प्रतिमुखे स्मृतः। श्रुतिस्मृत्यवहित्थेषु भवेढंवतभूषिता । गान्धारो गर्भसन्धेः स्याद्वमरौ तु पञ्चमः । आलस्यदैन्यमोहेषु विशाला मीलितेऽपि च। केशिकः स्यान्निर्वहणे अशस्यन्ते तु मध्यमः । गद्दौत्सुक्यवितर्केषु प्रथमा परिगीयते ॥ षाडवः पूर्वरङ्गं स्याद्विष्णोषामद्वयं विदुः त्रासशङ्कासंभ्रमेषु कौसल्या विनियुज्यते अध्यसभाम षड्ज गन्धर पञ्चम कैशिक कैशिकमध्यम बाङ्गल्यमश्रुवेगेषु श्रुतिस्मृतिषु च स्मृता। आडवाः एते सप्त शुद्धरागाः उत्तमे करुणे भावे सूदिये व्यभिचारिणि । गर्यातु पञ्चमं कुर्यात्साधारं स्फ़न्दुसूर्ययोः आर्यान्तरातङ्कभूते भाषा कामोदिका संतां । मध्यमं कैशिकं विधारसाधरं तु भयानके । छन्नेऽभिलाषे ४ङ्गारे वीरे धर्मात्मके तथा। ललितब्यौरियं शुद्ध गीतिः स्याद्यनृत्ययोः। चूसकर्तव्यतायां च कर्तव्यो मिस्रकैशिकः