पृष्ठम्:भरतकोशः-२.pdf/२२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रसवदे विन्नः ५३९ रक्षोत्पतिः [ संवेद्यमसंभाबयमानः संदेचे संविदं विनिवेशयितुमेव न शक्नोति । मानः ततस्रश्नपरकतं उपर्शनसमुदितबिम्भयः जिहसुरेव जायते। क तत्र विश्रान्तिः--इति प्रथम विश्नः। न इ तच्चित्तवृत्तिवसनgन्यः प्रणीभवनि ! ये पुनर्मी भनि तपसारणे हृदयसंवादे लेकसामान्यवस्तुविषयः । अलेक राष्ट्रप्रभृतयश्चित्तवृनविसेषः ते समुचितविभावाभावात् जन्म समान्येषु तु चेष्टते ऽर्चण्डितप्रसिद्धिजनितगाढ़ाढश्रत्यय मध्येऽपि न भवन्नेव ! तस्मात् चिरूषयित्सख़ुनिपुत्रस्यूता प्रसारकादिप्रख्यातमादिनामधेयपरिग्रहः। एमसी व्यभिचारिणः । तस्मिन् सूत्रे स्वसंस्कारवैचित्र्यभनिवेश यन्तोऽपि विचित्रर्धयिसूत्रं विचित्रयस्तो प्रतिभासावकाश वैकगतानां च सुखदुःखसंविदमास्वादे यथासंभवं तदपगम मुपघयन्ते अतिभासन्ते। एत्रसप्रधनत्वनिरासः । भीन्नतया च तपरिरक्षाव्यतया वा तत्सदृशो जिजीपया वा तबिहसण व तत्प्रचिख्यापयिषयाय वा तदोपनेच्छया वा संशययोग इति सप्तमो वेिनः । तन्नांनुभावानां विभावानां प्रकारान्तरेण व बेनान्तरसमुद्रम एव परमो विन्नः। व्यभिचारिणां पृथक्शायीनि नियमो नास्ति । यस्माद् आध्मा परातत्वनियमभजामपि सुखदुःखानां संवेदने नियमेन रानन्दाक्षिरोगजित्वदर्शनान, व्यग्रदूध कोधभयाविधेतु- वात्, श्रसचिन्तादेरुत्साहभयाद्यनेकनइचरस्त्रवल्कला स्वात्मनि सुखदुःखमोहमध्यरध्यादिसंविदन्तरोद्रमनसंभावना जायते। तद्वशमनाथ विभावानुभावव्यभिचारिण संयोग श्यंभावी भिन्नःतपसरणे पूर्वरङ्गविधिः कार्यः नटरूपताधिगमः तपुरस्सरः प्रतिषेकादिना तद्विन्नप्रच्छादनप्रकारोऽयुपायश्च असिनद्धेः अलौकिकभाषादिभेदतास्याङ्गरङ्गपीठमण्डपगतकऋयादि परिग्रह नाट्यधर्मसहितः । तस्मिन् हि सति अस्यैव अत्रैव एतद्वैव सुखं रसिकः--गायिकभेदः दुःखं वेति न भवति । तस्मादेव मुनिना रसचर्वणोपयोगित्वेन स्निग्धमात्रसृतिं श्रुत्वा भृशमानन्दभाग्भवेत्। परिकरबन्धः समाश्रितः । पुछकङ्कितसर्वान्न गाता स रसिकः स्मृतः ॥ निजपुखदविवशीभूसद्ध कथं भ्रुवन्तरे संविदं विश्रमये दिति विन्नः। तत्रत्यूहव्यपोहनप्य प्रतिपदा रसिकप्रिया–मेलकर्ता (गः) सकलभग्यत्वसहिष्णुभिः शब्दादिविषयभयैरातोद्यगानविचिन्न स रि ग + म प ध में ० नेि स मण्डपपदविदग्धगणिकादिभिरुपरञ्जनं समाश्रित, पेन्नाहृदयोऽपि ह्ययवैमल्यप्राप्त्या सहृदयीक्रियते । रसिकरसायनम् किञ्च प्रतीत्युपायानामभावः कथं प्रतीतिभावः। अस्फुट महाभभाइचायेछुतमलङ्करश ! प्रतीतिकारिशब्दळिङ्गसंभवेऽपि त प्रतीतिर्विश्राम्यति । यथाहुः अन्न ग्रन्थे इस भवभूति शरदातनय अश्मट विश्वनाथासाद्यः सर्वा चेयं प्रमितिः प्रत्यक्षपरेति । तपसरणायामिनया नाट्य धर्म वृत्तिप्रवृत्युपस्कृताः समभिषिच्यन्ते । असिनयने हिसशस् लिङ्गव्यापारसदृशमेव प्रत्यक्षव्यापारकंपमिति निश्चेष्यामः अप्रधाने च बस्तुनि कस्य संविद्विश्रम्यति । तस्यैव प्रत्ययस्य, अहङ्कारस्य वृत्तिर्या सोऽभिमानः प्रकीर्तितः। प्रधानान्तरं प्रत्यनुधावतः स्वात्मनि विश्रान्तत् अत: अप्र साभिमानात्मिका धृतिस्तत्तदिन्द्रियगोचश । धानत्वे जडे विभावानुभाववगे भ्यभिचारिनिचये च संवि 4 = दाल्भकेऽपि नियमेनान्यमुखसंप्रेक्षिणि संभवतीति तदतिरिक्तः वाद्यर्थालम्बनवती शृङ्गारादिरसात्मताम्। याति तत्र विभावादिभेदाद्धेदं प्रयाति च स्थाय्येव तथा चर्वणापात्रं। तत्र पुरुषार्थनिष्टः कश्चित्संविद इति प्रधानम् । एवं रस्त्यादीनां प्राधान्यम् । स्थायिनमेव प्रधा विभावा छलिताः स्रस्वानुभावव्यभिचारिसिः। नम्। जात एव हि जन्तुरियतीमित्वविद्भिः परीतो भववि। तथा यदा स्थायिनि वर्तन्ते स्वीयाभिनयसंश्रयाः । हि दुःखविद्वेषत्सुखासदनादरासब रिरंसया व्याप्तः स्वात्म- तदा सनः प्रेक्षकाणां रजस्सत्वव्यपाश्रयि । भ्युत्कर्षमानीतथा परमुपहसन्नभीष्टवियोगसन्तप्तः तद्धेतुषु कोप सुखानुबन्धी तत्रत्यो विकारो यः प्रवर्तते । परवरोऽशौ च ततो भीतः किञ्चिदुबिशीषुरप्यनुचितवद्ध स ४ङ्गाररसाख्यां तु लभते रस्यते च तैः । विषयवैमुख्यात्मकतया आक्रान्तः किञ्चिदुनभीष्टतया अभिमन्य यदा तु छलितांभासाः भावैरस्वेत्कर्षहेतुभिः सूतः । बालः १४००,