पृष्ठम्:भरतकोशः-२.pdf/२२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रसत्याश्रयः ५३८ रसास्वादे वंशाः कौशलं प्रज्ञावतः। अन्नाट्यरसनिरूपणे प्रस्तुत किमत्र नटेनेति । ज्ञानचक्षुषा साक्षात्प्रतीत्या तेषां प्रातिस्विकं रूपं खवाड्छयादिप्रभृ पर्यनुयोगः क्रियते नाट्य नामावस्थानुकृतिः । अनुकार्यो' तिषु प्रतिच्छन्द्रयन्ति । अपि तु औचित्यादुपनिषद् संभाव्य मानां भगवतीं लोकयात्रां पुरस्कृत्य तदनुरोधेन सर्वसाधारण रामादिः। अनुकर्ता नटः। तेन च रसो निर्वर्तनीयःभावश्च स्वोत्प्रेक्षापरिष्कृतां तां तामवस्थां श्रव्यदृश्यमार्गेण निर्दिश्य तां द्विप्रकारः। अनुकार्याश्रयो भावकाश्रयश्चेति । अनुकार्यात्मको च नटेपूपस्थापयन्ति । ततश्च स्त्रीपुंलक्षणं विभावितविशेषं नाम सविकारात्मकः ब्रह्माद्यालम्बन इत्यादेर्भावलक्षणस्य विभावत्वसामान्यात्मन इ इव रसनिष्पतिशायामुपलब्धियोग्यं तत्रैव मुख्यार्थत्वादनुकार्येण स्वयं भावस्य परामरै विकारा भवति । असदाश्रयं काव्यमग्राह्यम् । तस्मान्काव्यनाट्ययोः मकवप्रतीतेश्व। तथाहि-परिच्छेदातीतः विनिश्चेतुं शक्यो स्वदिविभाक्षनामन्यथैवोपयोगः । यथादर्शनं हि कार्यं प्रति न सुखमिति इत्यादिषु चिकारात्मकः । स च भावः तस्यैव कारणव्यापारः परिकल्प्यते । दृश्यते च रामादावनुकार्ये रसयितुं योग्यो नान्यस्य रसिकत्वायोगात् , स्वसंवेदन- सामाजिकानां लोकोत्तरस्खसंवेदनानन्दुः। सामाजिकानामेवाधि विरोधाच। न भावशून्योऽस्ति रस-इति स्मरणात्सामाजिकेष्वपि - करणत्वम्। किञ्च शब्दार्थयोर्गुणभावेन रसाङ्गभूतस्यापि रस- भावसंभवो दर्शनीयः। रामादिष्वसस्वेव सामाजिकेषु भावो प्रवणतया विळक्षणं लोकोत्तरवर्णनानिपुणकविकर्म कार्य कस्य जायते । तेन भावस्य रूपान्तरं वाच्यम् । तच विकारत्वेऽपि रसवत्तामापादयितुं कविभिः प्रवर्येत इति चिन्त्यम् । न ताव वासनात्मकत्वमेव। अदुक्तं भावस्तद्भावभावनमिति । तद्भावस्य दनुकार्यस्य । तस्य वृत्तत्वात् । नापि नटस्य । तस्य धनार्थित्वेन भावकचेतसे भावनां वासने भावनमित्यर्थः । तस्य वासनात्मक भावशून्यत्वात् । ततः परिशेषासुहृद्यानमेव । यदि नटोऽपि कस्य सामाजिकानां भावस्य व्यक्तयैव रसत्वम् । तद्वथतिश्व सहृद्यः स्यात्तदा तस्यापि भावकस्य गनास्वादवत्काव्यरसा विभावादेः। विभावाद्यप्रतीत नोत्पद्यते इति विभावादीनां स्वादो युज्यत एव । यदुक्तं काव्यार्थभावनास्वादो नटस्यापि न प्रयेतन्यत्वं प्रत्यायकत्वं अभिनयकाम्ययोरित्यभिनेतुमनिगदतो वार्यते-इति नटस्थ सामाजिफरसनिष्पदिकत्वादुपधायकमथनसिद्धमेवेति न तस्याकिञ्चित्करत्वं चनेऽप्याशङ्कनीयम्। रसा-शतिः ननु शमादिष्वसरस्वेव तद्विभावनाद्रसो यदि सामाजिकेषु धैवतस्य द्वितीया श्रुतिः। स्यातदा निरालम्बनवावे दत्तावलम्बः स्यात् । न तेषामनपेक्षित रसावली-मेलरागः (वनस्पतिंमेलजन्यः) बाह्यर्थसस्वानां शब्दोपहितरूपतया अध्यासितसत्त्वानां सवा- वकचेतसि विपरिवर्तमानानामलम्बनत्वादिसिद्धेः कायैक (आ) स रि ग म ध नि - स रसमधिगम्याभित्रभुसत्ताव्यवस्था यथाविधौ सत्यदीक्रियमाणे (अव) स नि ध प म ग रि - स समीहितसिद्धिः तथा विधमेव सत्वमाश्रयणीयम् । शव्दोपाद 'नादेयाहितसत्त्वे वस्तुनि रसोद्यदर्शनात् शयितसत्वमेव रसाश्रिता-रागः विभावादीनामेषितव्यः हिन्दील मालवाख्यश्च ४ङ्गाररसमाश्रितौ । शब्दोपहितरूपांस्तान्बुद्धेर्विषयतां गतान् । पद्ममष्टकरागस्तु वीरे रौद्रे यथाक्रमम् । प्रत्यक्षानिव कंसादीन्साधनत्वेन मन्यते ॥ इति। कर्णे ककुभश्चैव हास्यैर्मालवकैशिकः । अत एवस्थ लौक्रिकरसदन्यत्वमिति । यदयमनपेक्षितबाह्य ककुभो भयानके अयैः षड्जो बीभत्सशान्तयोः। सर्वैरेव विभावादिभिनिष्पाद्यते । यद्यपि नाट्ये चित्राश्वन्यायेन एते रसाश्रिता रागाः योऽयास्सर्वत्र गीतले। रामोऽयमिति प्रतिपत्स्या नटे गृह्यमाण एव रसो जायते । यरसवस्यापरमार्थत्वात्तस्य लैौकिकरसत्वं न सम्भावनीयम् । रसाखादे विमाः तन्नापि शब्दोपहितसत्त्वे न्याय एव नवाहितसर्वस्यापि रामादे तत्र विन्नापसारका विभावप्रभृतयः । तथाहि--छोको सकळ- रिस्थमभिपायः। कचिच्छब्दसन्दर्शितैः कचिदभिधेयतयोपदर्शिते. विन्नविनिर्मुक्त संवित्तिः। एवं चमकरनिर्वेशरसनास्वादन विभावादिपद्यैः रामादिभिः श्रप्रेक्षकाणां रसो निर्वर्यंत इति भोगसमापत्तिलयविश्रान्त्यादिशब्दैरभिधीयते । सप्तविनाश्वास्यां न तेषां आज्यवे दृश्यस्वे वा रसे किञ्चिदपि वैषम्यम् । प्रतिपत्तौ। अयोग्यता । संभावनाविरहो नाम स्वगतत्वपरगवा, कथं पुनः सीतादीनां विभावत्वे ऋविरोधः । अत्रोच्यते--न निगमेन देशकालविशेषावेशः निजसुखादिविवशीभावः प्रत्यु- खलु कवयो योगिन इव त्रैकाल्यावच्छिन्नान्नायकान्निष्प्रतीयेरन्। पयवैकल्यं फुटत्वाभावः अप्रधानता संशययोगश्च । तथाहि- जगदहः । नान्यः