पृष्ठम्:भरतकोशः-२.pdf/२१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५३३ व्यञ्जनमुपकुरुते, व्यञ्जनमन्नं ततो रसः स्यात्तथैव भावात्रसा. विभावानुभावध्यभिचारिसंयोगाद्रसनिष्पत्तिः- इति भरत रसांश्च भावा उपकुर्युः । परमरं सर्वद। संवद्धः प्रेक्षकान्मनसि सूत्रम् । अत्र भट्टलोट्टप्रभृतयस्तावदेवं ध्याचख्युः विभावादिभिः प्रमोदेनोपलिप्यन्तो रसा इति व्यपदिश्यन्ते । अन्ये तु संयोगोऽर्थत्स्थायिश ततो रसनिष्पत्तिः । तत्र विभावः स्थाय्या कार्यकारणत्वमनयोरेसकार्थवादिदर्शनेनाङ्गीकुर्वन्ति । यन्न भावाः हिमकायाश्चित्तवृत्तेरुत्पतौ कारणम् । अनुभवाश्च न रसजन्या आर्य, सः कारणं। दूयमप्येततुल्यकालावस्थित्या अन्योन्योष अत्र विवक्षिताः । तेषां रसकरणवेन गणनानर्हत्वात् । तेऽनु कारात्परस्परकृतां सिद्धिं साधयसि । भावाां व्यभिचारिणश्च चित्तवृत्यात्मकत्वाद्यद्यपि न सहभा सरलदी बिनः स्थायिना, तथापि वासनामतेथे तस्य विवक्षिता । तेन अभिधा भावना च स्यातद्भोगीकृतिरेव च। स्थाय्येव विभावानुभावादिभिरुपचितो रसः स्थायीत्वनुपचितः अभिधाधामतां याति शब्दार्थालङ्कृतिं ततः । स चोभयोरपि मुख्यया धृत्या रामादावनुकार्थेऽनुकर्तरि च नटे भावनाभाव्य एषोऽपि ङ्गारादिगुणो मतः रामादिरूपतानुसन्धानबलादिति । चिरन्तनानां चायमेव पक्षः। तन्नोगीकृतिरूपेण व्याप्यते सिद्धिमानसः । तथाहि दण्डिन-रतिःऽङ्गारतां गता रूपबाहुल्ययोगेन’ इति । अधिरुद्ध परां कोर्ट कोपो रौद्रात्मतां गता’ इत्यादिचोक्तम्। भट्टनायकमतमिदं अभिनवगुप्तेने खण्डितम् । एतन्नेति श्रीशङ्कः । विभावाद्ययोगे स्थायिनो लिङ्गभावेनाव विभावैश्चनुभावैश्च सात्विकैर्यभिचारिभिः गत्यनुपपत्तेः भघानां पूर्वमभिधेयताप्रसङ्गात्, मन्दतरतम् वर्द्धितसस्थायिनो भावः नायकादिसमाश्रयः। माध्यस्थ्याद्यनन्त्यपत्ते: कमवस्थासु दशस्त्रसंख्यरसभायद्-ि प्रसङ्गात्। हास्यरसे षोढास्वाभाबनानेश्लोकस्य प्रथमं तीव्रस्वं अनुकार्यतया नाटथे ध्रियमाणा नटादिभिः। काळानु मान्द्यदर्शनं क्रोधोत्साहरतीलां अमर्षस्थैर्यसेत्रीवपर्यये सामाजिकैस्तु रस्यन्ते यस्मात्तस्माद्रसः स्मृतः हासीनं इति विपर्ययस्य दृश्यमानत्वात तस्माद्धेतुभिः न द्रव्यं न च सामान्यं न विशेषो गुणो न च । विभावाद्यैः कार्यंश्चानुभावात्मभिस्सहचारिरूपैश्च व्यभिच न कर्मसमवायो वा न पदार्थान्तरोऽपि वा। । रिभिः प्रयत्नार्जिततया कृत्रिमैरपि तथाऽनभिमन्यमानैरनुकर्तु विकारो मनसो यस्तु बाह्यार्थालम्बनात्मक स्थवेन लिङ्गबळतः प्रतीयमानः स्थायिभावो मुख्यरामादिगत विभवोहितोत्कर्षो रस इत्युच्यते बुधैः स्थाय्यनुकरणरूपः अनुकरणरूपत्वादेव नामान्तरेण व्यपदिष्टो रस मनोविकारोऽपि पदार्थान्यतस भवेत्। रसः। विभाषा हि ब्यबलानुसन्धेयः। अनुभावाः शिक्षिताः । पदार्थाष्ट्र प्रमीयन्ते रसस्वनुभवात्मकः । व्यभिचारिणः क्षुत्रिमनिजनुभावार्जुनबलात्, स्थायी तु काव्य बळादपि नानुसन्धेयःरतिरतुक्रियमाणा शृङ्गार इति तदात्म अतो रसः पदार्थेभ्ये मात्रया कापि भिद्यते । फ़र्वे तत्प्रभवत्वं च युक्तम् । अर्थक्रियापि मिथ्याज्ञानट् । न द्रव्यादीनां पदार्थानां तत्तद्रपतय रसः । चांत्र नर्तक एव सुखीति प्रतिपत्तिः नाप्ययमेव राम इति । न कापि पि प्रतीयेत तेषामन्यतमो रसः चाप्ययं न सुखीति नापि रामः स्याद्वा न वाथमिति । न चापि शारदातनयः तसङ्कश इति । किं तु सम्यङ्घिथ्यासंशयसहृदयप्रतीतिभ्यो लोकव्यवहारे कार्यकारणसहचरात्मकलिङ्गदर्शने स्थाय्यारम विलक्षणा चित्रतुरगादिन्यायेन यः सुखी रामः असा त्रयमिति परचित्तधृत्त्यङ्मनाभ्यास एव पटवादधुना तैरेवोद्यानकटाक्ष प्रतीतिरस्तीति । धृझा (धृत्य) दिभिः लैकिकीं कारणत्वादिभुवमतिक्रान्तेः विभा तदिदमपि अन्नस्तस्त्रशून्यं न विमर्दक्षममित्युपाध्यायः बानानुभावनासमुपरञ्जकत्वमात्रप्राणैरत एवालैकिकविभावादि- व्यपदेशभाग्भिः प्रथ्यकरणादिरूपसंस्कारोपजीवनाख्यापनय तथाहि-अनुकरणरूपो रस इति यदुच्यते तर्कि सामाजिक प्रतीत्यभिप्रायेण eत नटाभिप्राबे किं वा वस्तुवृत्तविवेच विभावादिनामधेयव्यपदेश्यैः भावाध्यायवक्ष्यमाणस्क्रूपभेदैः कळ्याख्यावृद्धिसमवलम्बनेन वा इति । अथाद्यः पक्षऽ गुणप्रधानतापर्यायेण समाजिकधियि सम्यग्योगं संबन्धमैकाभ्यं वा सङ्गतः। किञ्चिद्धि प्रमाणेनोपळघ्थं शक्यं साधितवद्भिः अलैकिकनिर्विन्नसंवेदनात्मकचर्वणागोचरतां तद्नुकरणमिति न नीतोऽर्थः चर्यमाणतैकसारो तु सिद्धस्वभावः तात्कालिक एव । च नटगतं किं वक्तुम्इह तदुपलब्धं तदनुकरंणतया भातीति न तु 'चर्वणातिरिक्तकाळाबलम्बी स्थायिविळक्षण एव रसः चिन्त्यम्। तच्छरीरं तन्निष्टं प्रति शीर्षकादिरोमाञ्चगद्दादि भुजा अभिनवगुप्तः क्षेपभ्रक्षेपकटाक्षादि च न रतेश्रिीवृत्तिरूपतयाऽनुकारत्वेन