पृष्ठम्:भरतकोशः-२.pdf/२१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५३० सः भावो विभावनिता चित्तवृत्तिरिवेर । आम्नासिषुर्दश रसान् सुधियो वयं तु शरीरेन्द्रियवर्गस्य विकारस्य विधायिनी । भृङ्गारमेव रसनाद्रससामनमः | भावो निगद्यते तेषां देहेन्द्रियविकारिणी ।। वीराङ्गतादिषु च येइ रसप्रसिद्धिः विभवजनिता चित्तवृत्तिस्तद्वर्तिकं यथा ॥ सिद्धा कुतोऽपि बदथक्षवदाधिभाति । बिभावेनाहूतो योऽर्थः सोऽनुभावेन कथ्यते । लोकं गतानुगतेिकत्ववशादुपेता वागङ्गसत्वभिनयैस्स भाव इति संज्ञितः । मेतां निवर्तयितुमेष परिश्रमो नः ॥ विभावो हि पुरोवर्तिवस्तुनो दर्शनं मतम् । अप्रातिकूलिकतया मनसो मुदार्द्र तद् द्वारेण चित्तवृत्तेर्विकारः प्रतिपद्यते । र्यः संबिंदोऽनु अनुभावेन तद्वावबोधाय निरूप्यते । ज्ञेयो रसस्सरसनीयतयामशक्ते निर्विकल्पकतः पूर्वं किञ्चिदस्तीति तस्परम् । रत्यादिभूमनि पुनर्वितथा रजोक्तिः । वीति तामवधार्यार्थः कोऽयमित्थं विचारयन् । रत्यादयोऽर्धशतमेकविवर्जिता हि पूर्वानुभूतस्नेहस्य भावनाभावितेन च भावः पृथग्विविधभाबभुवो भवन्ति । मनसा मत्प्रिया सेयमिति चित्तविकारवान् । ज्ञातस्तमिह ते परिधारयन्तः तदेकीभावतो भावाधस्थः स्यात्प्रेक्षकस्तदा। सप्तार्चिषं धृतिचया इव बर्धयन्ति । एवं विभावादुपपत्तिः भावस्त्र प्रतिपादिता । ४झारतस्लममितः परिवारयन्तः) इति पाठान्तरमत्र विद्यते । स । ( एव भावः प्रसभमुखरागलालिताङ्गलीलादिविभावप्रतिपत्ता बनुभावत्वमेति आभावनोदयमनन्यधय जनेन यो भाव्यते मनसि भावनया स भावः । एवं विभावानुभावव्यभिचारिसमागमत्। यो भावनापथमतीय विवर्तमानः क्रीडन् तया सह पुमान् भृङ्गारी जायते तथा ।। सहङ्कतौ हृदि परं स्वदते रसोऽसौ । एवमेषां तु संयोगाद्भावोत्तिर्निरूपिता। स स्थाय्येव तीब्ररूपो रसी भवति भासुरः । रत्याद्यो यद् िरसः स्युरतिप्रकर्षे कुम्भ: हर्षादिभिः क्रिमपराद्धमतद्विि अस्थायिनस्त इतिचेद्यहासीक आत्मस्थिते गुणविशेषमहङ्कतस्य क्रोधादयो वद कियच्चिरमुरूसन्त शृङ्गारमाहुरिदं जीवितमारमयोनेः। स्थायित्वमत्र विषयातिशयात्मकं चेत् तस्यात्मशक्तिरसनीयतया रसत्वं चिन्तादयः कुत उत प्रकृतेर्वशेन । शुकस्य तेन रसिकोऽयमिति प्रवादः तुल्येन साश्मनि भवेदथ वासनायाः सषारमनाभमलधर्मविशेषजम्मा सन्दीपनात्तदुभयत्र समानमेत्र जन्मान्तरानुभवनिर्मितवसनोरथः अतः स्थितमेतद्रयादयः शृङ्गारप्रभवा एव एकोनपञ्चाशद्भावाः वीराख्यो मिथ्यारसप्रवादाः। भृङ्गार एवकः चतुर्वर्गीकरण जागर्ति कोऽपि हृदि मानमयो विकारः । रस इति, स चानुभवैकसमधिगम्यस्त्रदसर्वविषयत्वाञ्च दुरव तांपर्यमेव वचसि ध्वनिरेव कार्ये सेयः सम्यगभिनेयेषं वा विदुग्धीपैः प्रद्र्यमानः सामाजिकै सौभाग्यमेव गुणसंपदि वल्लभस्य । रवधार्यते । प्रबन्धेषु वा महाकविभिर्यथावदाख्यायमान विदुष लावण्यक्षेत्र वपुषि स्वदतेऽङ्गनायाः मनीषाविषयमवतरति । तत्र न तथा पदार्थाः प्रत्यक्षेण प्रतीय शृङ्गार एव हृदि मानवतो जनस्य । मानाः स्वदन्ते, यथा वाग्मिनां वचोभिरावेद्यमानः। शृङ्गारवीरकरुणाद्भुतरौद्रहास्य रसं त्विदं प्रमाणमेवामनन्ति} सर्वेषामपि हि रत्यादप्रकर्षाणां बीभत्संवत्सलभयानकशान्तनाम्नः । रातिप्रियो रणप्रियोऽमर्षप्रियः परिहासप्रिय इति प्रेमण्येव पर्यव