पृष्ठम्:भरतकोशः-२.pdf/२११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२९ सः ननु कोऽयं रसो नाभ पदार्थस्तद्विचार्यते । पुष्पादिकमकुरं सार्चिकं च फलादिकम् । रस्यते वा सहृदयैः स्त्रयं त्र रयते रसः । यद्यत्कालकृतं कर्म निडैदिकमित्यपि । सामाजिकाम् श्सयति ते वयं रसऽन्ति च । फलं प्रेपसः प्रोक्तः सबीजमितीरितम् । रसनं वा नटेनात्र चित्तवृत्तिर्नटस्य यः । आजवाफळपर्यन्तं व्यापको रस चुच्यते । रसतीति रसो वा। स्थाद्रसयत्यथवा रसः । रामः स्याद्वा न वेत्यादि प्रतीतिं नटसंश्रितम् । विभावैस्तनुभावद्यत्सात्विकैर्यभिचारिभिः अथवा रस्यते सभ्यैः रामोऽयमिति तस्मतः । स्वाक्षुषं नीयमानोऽसौ कयी भाव २रो भवेत् । सर्वेक्षः इत्यादिपक्षस्तद्विद्भिराहत.रसर्पणे । कुम्भः विभावैरनुभावैश्व नटलैंर्यभिचारिभिः जनितान्यपरामित्रमिसांद्याअयसां विना ॥ उद्याने प्रेयसीभिर्मलयजपवनैः कौझिलावैर्विभावैः ग्रीवाभूलनेत्राम्बुजभुजद्धतिकान्दोलनाद्यनुभावैः अवस्था देशकालादिभेदसंभेदवर्जितम् । केवलं रतिंहारयादिस्थायिरुपं निगृह्तीम् । व्यभूतो विवृद्धस्सुचिरमुपचितो भूरिनिर्वेदनायैः अतो निरन्तरायत्वापरौ विश्रान्तिमाश्रिताः । नाट्यगीते च काव्ये रिपु वसति रसशुद्धबुद्धस्वभावः॥ प्रतिभानुभवस्मृत्याद्यन्यबोधविलक्षणा ।। उपादितो यौवनरम्यरामारामादिभिस्तैर्बहुभिर्विभावैः। ब्रह्मसंवित्तिसदृश नानारथादिसक्रमा। संवर्धितो भृळतिकाविभकैः भर्दैरपाङ्गस्य करक्रियामिः॥ सुखरूपा स्वसंवेद्य संविदास्वादनाभिधा । निर्वेदमुख्यैरसहकारिभिस्तैः संवर्धितः पवितः क्रमेण । रसः स्यादथवा स्थायी रसतनेचरीभवत् रामादिरूपे पडुनर्तकेऽपि प्रतीयमानो रसशब्दवाच्यः दध्यादिव्यञ्जनंश्चित्राइद्रिादिभिरौषधैः । भनेगेन मृष्यत इति प्रवदन्ति केचित् । मधुरादिरसेपेतैः यद्वा द्रव्यैर्गुडादिभिः सामाजिकप्रकरसादविचर्यमानः। युक्कैः पाकविशेषेण षाडवाख्यो रसोऽपरः उत्पाद्यते विभावर्युः प्रयोगेण तथा रसः । कथं च कारणकलापविभावनाशे यस्मान्न तिष्ठति रसे रसनीयसी । विभावानुभावव्यभिचारिसंगाद्रसनिष्पत्तिः अdः प्राचीनवसनायुक्तोष्यङ्गविद्याभिराश्रिता । विभावस्यानुभावस्य तथा च व्यभिचारिणः। बुद्धिर्या हृदयं तां च कथयन्ति विचक्षणः । स्थायिसंयोगनिष्पतेः ४ङ्गाराद्यो रसो भवेत् । एवं सहृदयानां तु सुखिनो स्थिरचेतसाम् । अयुत्पन्नमिदं सूत्रमिति अक्षिदभ्नुवत्। नियतं चासरूपे रसस्तिष्ठति मानसे । अचेतुत्वेन भावानां हेतुवस्यानुकीर्तनात् । तीजवोधकान् भावानधिगम्य जनैः कृतान्। प्रभाघी खेद्दोऽत्राद्द घटेतेदं यदा भवेत् । आस्वाद्यमानो मधुरो रसो व्यक्तः प्रजायते । षट्समासः क्रिन्वस समारोऽयं तृतीयया । आश्चरः । विभावायैः स्थायिनोऽत्र संयोगतन्मते मतः। रसवस्तु किमित्युक्ते कार्यकारणविभूतेः अर्थाक्षिप्तस्थायिनोऽस भवेत्सापेक्षता ततः । स्वयंप्रकशो ब्रहैव भावन्मनसगोचरः । सापेक्षमसमर्थं स्यात्समथ्यभावतततः सर्वेन्द्रियाणामाधारो सन इत्यभिधीयते। सभासाभावतः षष्ठीसमसस्सम्मत स्त्रिह । मनोनिष्ठगुणे भावः भावनिगुणो रसः । इति कीर्तिधराचार्यमतस्यानुमतेन हि ।। तद्रसी यूझरूपेण लक्षणं वक्ष्यते मया । स्पॅसमध्यपहविः निर्माता पृथिवीश्वरः । आलम्बूनगुणं शखा तच्चेष्टापद्यादिकम् ।। षष्टीसमासभाभिव्याश्लोकंयसूत्रमैश्वरम् ।