पृष्ठम्:भरतकोशः-२.pdf/२१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२८ भावसाधारणीभूतो यदाऽसौ भावनानबलात्। साधारणैरुपचैश्च भाव्यते स्यात्तदा रसः । चतुटिबहिर्भावः किन्न ऐकोतरो भवेत्। तस्माद्दानुभवनात् ४ङ्गारादिः स्थिरो रसः।। विश्वासः इत्याह भावनपी भगवान्भट्टनायकः । भवांस्यते न कार्योऽयं विभावादिष्वसन्नपि । अदर्शनानुचक्रादेरभावेनेक्ष्यते घटः न च स्यादनुमेयोऽयं परोक्षत्वप्रसङ्गतः । सिद्धे हि ज्ञाष्यते नासौ सिद्धः स्याद्सलक्षणः। तस्मान्न ज्ञाप्यतापदं कक्षीचक्रविपश्चितः। नेडं च भव्यमानत्वमसत्यापत्तिदोषतः पारिशेष्यादभिव्यक्तिपक्षशुकृस्य सम्मतः (शुक्लोकिचः स वै सरसं ऋचायमित्यादिश्रतश्चतः। ब्रह्मानन्दः परो योऽस्ति स एच रस उच्यते। स्रक्चन्दनाङ्गनाद्यथैकेऽभिव्यक्तिमागतः । आनन्दोऽयं यथायेके मुखमित्युपचर्यते प्राप्त तथात्वैरष्येभिर्विभावाचैस्तदात्मतम् । आपन्नरिव नाट्यादौ सुप्रयुफैनटादिभिः रत्यादिस्थायिभावेषु पुष्टेषु व्यक्तिमागतः सुप्रयुकविभावादिजीवितैककृतावधिः । अनुकार्यानुकर्मादिप्रत्यक्षनियताश्रयः अभिन्नोऽपि निजाकार इव भिन्नतया स्थितः ।। सर्वाङ्गोणमिवालिङ्गनान्यत्सर्वं तिरोदधत् । परिस्फुरन्निव पुरः परिच्छेदांचेवर्जितः ।। सामजिकैश्वर्यमण चमत्कारात्मकः परः। आनन्दो भ्रह्मणो रूपं रस इत्युच्यते तथा व्यञ्जिकायाश्चित्तवृत्तेः स्थिताय वासनात्मना। उत्पतिज्ञप्तिपेषणां करणाभिमतेषु तु । व्यञ्जकत्वं विभावादिष्वस्येयमुपचारतः न नित्योऽयं विभधादिः प्रतीयवधिक्षत्वतः ॥ नाण्यनित्ये विभावादिः विरहेऽपि प्रसञ्जनात्। न निर्विकल्पप्राह्योऽयं विभावाद्यनुसंहिते विभावैर्जनितो भावेऽनुभावैरसु योधितः। व्यभिचारिभिरास्फीतो रस इत्यभिधीयते। स चानुकार्ये रामादौ वर्तते मुख्यथैततः तद्वेपताऽनुसन्धानान्नर्तकेऽपीति येल्लूटः । व्यावर्य सम्यद्विश्याभ्द्यां कोटिद्वयविीजितः ज्ञानात्तवशाकप्रतीतेश्च निरासतः तत्तद्विचक्षणात्स्थानाच्चित्ररूपकवद्भटः । सेयमित्येष संवितिग्राह्यस्सामाजिकैरिह । वसनाभावितः स्वीयकार्थप्रकटनेन च । विभावाचैर्नटैरेवोद्भासितैरनुमापितः । रसनीयत्वमासाद्य वैलक्षण्यात्परस्य च संभाव्यमानो रत्यादिस्थायित्वेन तदात्विह। असन्नपि प्रेक्षकाणां चयैसषों रसः स्मृतः । इति श्रीशङ्काचार्यो रसव्यक्तिं न्यवेदयत्। न व्यङ्गयश्च न तूत्पात्रो न प्रत्याय्योऽपि युज्यते । स्थाय्येव भाड्यमानोऽत्र व्यापाराद्भावकरवतः । सवोद्रिक्तप्रकाशेनानन्दप्रचुर्यसंविदः। विश्रान्तिस्थानमातत्य भेगोज्यो रसेऽथवा । इति नायकभट्टनां मतमेतदुदीरितम् । अथाभिमबगुप्तर्यभट्टनामप्युदीर्यते । विभवैरनुभावैश्च सरिचकैर्यभिचारिभिः । स्वीयान्यदीयसंबन्धाविशेषप्रविहणतः साधारणैरभिव्यक्तो वासनास्मतया स्थितः रत्यादिकः स्थायिभावो वेधन्तरविनाकृतः ।। वनोगोचरानेकबह्वसाधारणीकृतः । स्वीयकर इंचभिन्नसश्वैः स्वविषयीकृतः । विभाषादिविभाव्यत्वात्तद्वधिजीवितः। चर्यमाणः पानकवयत्सर्वं विलुप्य च । मनसैक्यमिवागच्छत्सवणं भवतत्रयम्। अलैकिकचमकारकरी कोऽपि रमः स्मृतः ॥ सा कापि परिहारेणालैकिके ज्ञाष्यकार्ययोः। व्यञ्जितश्च विभवावैः चर्षणीयः स्मृतो बुधः । लोकोतरः स्वसंवेद्यः प्रत्ययोऽप्युपपद्यते । औपचारिककार्यत्वमीदृशं तस्य भूषणम् । नापि प्रद्यो निकरणेन स्वसंवेद्यतया स्थिते । उभयाभावरूपस्य नोभयात्मकता मता । उभयाभावरूपस्वान्न च नास्तीति युज्यते अपलप्येत नास्तीति स्फुरननुभवः कथम्।