पृष्ठम्:भरतकोशः-२.pdf/२०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२७ न चानन्द एव रसः । तस्य अह्मस्वेन विभावादिभिरनिषिज्ञ- वत्संमचे प्रमाणभाषान। तसिद्धेरेव धृतिः स्यन् । यथा-- वान् , आनन्दो व्रतेति श्रुतेः । अनुद्भिनं गभीरत्वादित्यादेः शृतेरेव धृत्युपहितरूपस्यानन्दस्य शवं तथा गृत्तेरपि उपाश्रीि रसस्य दुश्ख़ास्मकरवश्रुतेः कथं तस्य हेतुः फलं आनन्दो रसस्य । भूदाया उपदिानन्द स्वसंवेद्यमानस्त्रं आनन्दस्वभावत्वं य। तसन्निधौ हृद्यं मदीयमङ्गारचुम्बितमिति श्रुझाररसेऽपि धृतिधृतिमतोरेकयाध्यासात्सिद्धम् । ततश्च युकैषेणै वाचोयुकि दुःखस्याप्युपलब्धेरानन्दस्वभावत्वं रसस्य सर्वथा न वचनीयम्। इतेिं रसं रसयन्तो रसिकः अन्य. रानन्दसंविधूयो रस । अतो अपि तु आनन्दहेतुत्वमेव न खलु मनोविकारः स्थाय्युङग्रे- श्रधमुखेन परशतैवानुभवन्तीति तेषु युद्धम्। ब्यापि वाप्यानन्दरूपो भवति । रसश्च मानसविकाररेत्कथं नव्यति- निष्णातः परं प्रक्षाधिगच्छति । तस्माद्यथेहदेषामावाद्वासः रियत इति कथं तस्यानन्दस्वभाववत्वम्। परमार्थतो नान्तःकरण पुरुषार्थ एवेति सर्वमनवधम् । धृतिरेव मुखम् । किन्तु तस्मृतिबिम्बितं चैतन्यमेव स चैतन्य भात्। आमा च सुखम् । आत्मैव सुखमित्यादि श्रुतेः । विभावचैस्सुप्रयुकैस्तथा स्याद्रससंभवः । यदर्थं सर्वं यथा नान्यार्थं तत्सुखमित्यस्य मुखलक्षणस्यात्मन्येव सोऽयं रसः किं कार्यं स्यादनुमेयोऽथवा भवेत् । पर्यवसानच किं वा काप्योऽथवा न स्यादथ व्यथोऽपि वा भवेत् । आत्मनो नित्यत्वेऽपि सुखस्यानित्यत्वप्रतिभासः तदूतीनाम तत्र कार्य केचिद्भः कलुटधा विपश्चितः नित्यत्वात् । सुखस्य वृत्तीन कारणान्वयव्यतिरेकानुविधायिः तथा हि शश्रतीवाथज्ञ त्वात् सुखेऽपि तत्प्रतिपत्तिर्न युजा । तदाविन्द्रियसंप्रयुक्त विभावचैरपूर्वाऽथ नष्ट एवोच्यते रसः । स्रक्चन्दनवनितादिविषये प्रसन्ना वृत्तयो जायन्ते। प्रसन्नासु तरुले सहृदयाः साक्षात्कुर्वन्ति चेतसा। तासु वृत्तिषु प्रतिबिम्बितं चैतन्यमेव कार्योऽप्यसौ न मुख्योऽस्ति नदीषनुकीरि प्रसादतारतम्यासुखतारतम्यं प्रसादतारतम्यं च विषयसैन्दर्य किं सु मुख्यतया रामाद्यनुकार्येषु वर्तते। तारतम्यादिति स्थितिः। यो भावस्सोऽनुकारेण लिङ्गनैवानुमीयते। सत्र य एव लोके स्थायिभावस्य कारणकार्यसहकारिणः प्रतिबिम्बाधा (बिम्ब) प्रतीतिरुपजायते । पदाथोस्त एव काव्यनाटकादौ सुकविना प्रतिपाद्यमानः लोकोतरः यथाऽसत्याद्विभावादेः सस्यशानोऽदयो भवेत् । तामवगाहन्ते । स खलु शब्दस्य कोऽपि महिमा येन यौञ्जिका अनुकार्ये स्थितस्सोथं नटैरसामाजिकैराषि । अपि भावाः तदभिधेयदशाभाविशन्तो लोकोतरचमत्कारका आस्वाद्यते स्वमनसा सुत्रसंवितिलक्षणम्। रिस्वेनायौकिकाः संपद्यन्ते । अत एव तेषां कारणादिपदार्थानां इयहुरनुमेयत्वं केचिद्रसविचेषाः अलौकिकैः विभावादिपदैः व्यपदेश्यत्वम् । ये चात्यन्त”ौक्रिडा अनुकार्यस्य रामादेरतीतत्वमटेष्वस विभावादयो नाट्यकाव्ययोगचरीक्रियमाणाः श्रीनेक्षकाणां मनात्मिकायां स्वभिव्यखितायां भावळक्षणायां वृत्तौ प्रसा नटेऽपि नासौ तस्यानुभावादो व्याकुर्वतः। वातिशयं निदधति। निरतिशयप्रसादमहिषायां तस्य स्वात्मा अमेमियइङ्काराभावात्समाजिकेष्वपि ।। नन्दः स्वयं प्रधत्ते । यत्र भूमा यो वै भूमा तत्मुखं-इति श्रुतेः। अनुर्यानुकर्तुवविरक्षण ने युज्यते भावस्थ वयमेवोत्कर्षः यदत्रानन्दसंचिन्मयः स्वात्मा परिस्फुरति। आप्यते चापि भावाचैः चित्रन्यस्ततुरवत् । भावोत्कर्षे एव रसः । तस्यैव स्वधत्वात्। स्वश्वस्यैव सर्वत्र प्रतिभाति न सन्देहो न तत्त्वं न विपर्ययः। रसत्वमिष्टं, यतः स्tदश्वानन्दक्षवः। यदुक्तं स्वदः काव्यार्थ रसावयमित्यस्ति नासावेवायमित्यपि । संभेदाक्षात्मनन्दसमुद्भव-इति। विरुब्बुद्धयसंभेदां अपि वह्नित विश्रवः। स्वाद्यविषया संचिदपि स्वदपैवेति भावोत्कर्षस्य स्वदगोच युल्या पर्यनुयुज्येत कुरननुभवः कृया। रत्धलक्षणं स्वांश्चत्वमयक्षसिद्धम् । तस्मटस्थ एवायमानन्दमनुभूयते । तथाहि-शृत्तौ प्रतिबिम्बितुं चैतन्यंमेलनन्वः। आनन्द एव इति श्रीशङ्कर आइनुमेयत्वेऽप्यौकिकम् ॥ स्लवः। स्वदश्च स्वयंप्रकाशो धृतिमपि प्रकाशयति । इदमेव धृतेः उत्पत्यनुमितिसप्तिरूपायथाकरम्बितः। स्वधत्वम । यदियं स्वादे प्रकाशमाने स्त्रयमपि प्रकाशते । अन्यथा सामाजिघ्नुकार्यानुकर्तृषु त्रिष्वापि स्फुरन्॥