पृष्ठम्:भरतकोशः-२.pdf/२०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२५ लेख-ल: ग्रथमश्रः ( आ } स नि सा र ग म प नि | अव } ध प म ग रे स नि स रन्तिका-रागः गान्धरिंशन्यसा तारा मद्रा च पूर्णतायुक् । दीचलासितामका ग्रहगान्धारा च पञ्चमप्राया । बहुसौपणैिकताना हरिणा मूर्छना च करुणस्था । सौम्याधिदेवता तु प्रोक्ता तनैश्च रन्तिका सततम् । गोशन्यासग्रहदीलसितैमसैंयुता। खरमन्द्रा च पूर्णा च रतिकेत्यभि धीयते।। रविचन्द्रिका-भागः (हकिमभोजमेलजन्यः} ( आ) स रि ग म ध नि षी ससे (अ) स नि ध म ग रे स भः सर्वात्ययानवेक्षी तु त्वरावान् लङ्गितक्रमः। अशक्यस्सोडुमन्गैश्च व्यापारो रभसः स्सृतः। भयविवेकः रविधृतिः -मेलरागः (नटभैरवीमेठजन्यः) ( आ } स रि ग म प ध ५ नि स (अव } स नि ध प म स रमाङ्कितः_देशीतारः रमाङ्कितो रामताळः। रविमष्ठः-देशीतालः रगणो गलसंयुक्ते निःशब्दं तुचतुष्टयम् रविमष्ठकसंज्ञे तु मात्रा द्वादशभिर्युते । S S S S s\ $ S रमापतिः-देशीतालुः रमापतौ रमाभ्यां ससगणोऽन्तनिरूपितः । S। S S S S S S रविमण्डलम्-अञ्जलिमुपणम् बृत्ताकारनिर्विटैश्च कुलिनैः परिवेष्टितम्। मध्ये च सबिना युक्तं रविमण्डलमीरितम् । रमाललिता–मेलरागः (भायामारुवौल्मेलजन्यः) ( था ) स रि ग म ध नि ए स ( अव) स नि ध म प म ग स बोडशलतायुतश्रोणीभूषणम् । रभाविलसितं--मेल्गरागः ( खरहरप्रियामेलजन्यः ) (आ) स रि ग प ध नि स (अव) स ध प म रि म ग र स . रम्भावली-मेलरागः हनुमतोडीमेलजन्यः) ( 1 ) स रि म प ध स (अब) स नि प म ग र म स रसः विभावैर्विविधैर्जातऽनुभावैः प्रकटीकृतः सद्भारिभिः प्राप्तपोषः स्थायी याति रसात्मवान्॥ भलु ठेकेऽङ्गनाचन्द्रमलयानिलचन्दनैः। उत्पद्यते रतिस्सा च कटाक्षायैः प्रकइयते ॥ पोषं च ग्लानिनर्वेदाश्चिन्तौत्सुक्यादिभिः परम्। तथापि न रसास्वादो मनागप्युपलभ्यते वत्कथं काव्यनाट्यादौ रसः स्यादिति चेच्छुणु । विभावाविमुखेनैव . यत्र भावोऽवगम्यते । रत्यादित संवेद्यो रसास्वादग्रः परः। इति वक्तुस्वभावोऽयं केन पुर्यनुयुज्यताम् । विभावादिनं लोकेऽस्ति किन्वपूौ व्यनाट्ययोः । युक्तं प्राक्फयोर्लक्ष्मापीडशे. झाक्यनाट्ययैः॥ रम्या–मेरागः (रागवर्धनीमेलजन्यः) ( जा ) स रि ग म प ध नि प स ( अव) स नि ध प म ग रे स धैवतस्य तृतीया धृतिः