पृष्ठम्:भरतकोशः-२.pdf/२०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२१ रङ्गमद्वि-मेल्लागः बीस्सङ्कराभरणमेलनान्य) रङ्गाभरपीठाले तु गद्यं हृद्यं तः। ( आ } स रि ग म नि ध म प ध नि स ( अव) स नि ध प म र भ ग स 5 | 5 सानी सानी धषा सणासा । रङ्गराजंस्थापक्रः-देशताल: रनोद्योतः--देशीतलः रङ्गराजस्थापकेऽतद गौपौ दुदरन्तरा रङ्गोद्यतनताले तु मगलप्लुतावपि । 5 ० ० S ० ० S ० ० ऽ ऽ ऽ । ऽ रङ्करीतिः–गः रङ्गद्योते गुरुणि त्रीण्यथ स्यातां उघुष्टुत । ऽ ऽ ऽ । ऽ दैवतांशग्रहन्यासा मन्द्रमध्या गतारभाक् । स्वरास्साम्ययुतः पूर्णः भाषा ककुभसंभवा। । पर भी व पा सा ग सभी री म प । जगदेक रहुरीतिसमुद्दिष्टा नियुक्ता करुणे रसे ॥ जगदेड रचिता-प्रकृते मनवृत्त रफ़रीतिरभ्यल रञ्जन्ती, ७२ गन्ती, उरञ्जन्ती, इति नामभिः चतुर्भात्रिकः एकः ह्रौ पञ्चमपत्रिके। दृश्यते सः सः अः गः २ि३ः रङ्गलक्ष्मीः-तृतबन्धः रजनी-मूर्छना (षड्वभागे द्वितीय मूर्छन) कोणस्था नर्तकी यत्र तिस्रः तिस्थु पक्षिषु । आ) नि स रि ग म प धी अर्धवृत्तिक्रमेणैव षट्पदानि परिक्रमेत् । (भव) ध प म ग रि स नि अन्ते च भ्रमरीं कुर्यादेचमन्याश्च कोणगः। चरन्ति सोऽयं बन्धः स्याद्रङ्गलक्ष्मीसमाख्यया ।। रजितावली-मेलरागः (हनुमतोडीमेलबन्यः ) { आ ) स रि ग म प ध नि स . रङ्गलक्ष्मीविलासः (अब) स नि ध भ ग स रि स अयं प्रन्थः नानैव लक्ष्मीधरविरचितगीतगोविन्द्वव्याख्यायां रसृतः । प्रायशषोडशशतके निबद्धं भवेत् । केनेति न ज्ञायते । (घ्जकः--गायकगेदः रङ्गलीला-मेढ्रागः (खरहरप्रियामेळ्जन्यः) ओतृणां हृदयं ज्ञात्वा तेषां चितानुसारतः। मायन् रञ्जयते यस्तु स रञ्जक इति स्मृतः ।। (आ) स रि ग म प ध नि स (अब) स नि ध प म ध प ध म ग रि स . भ रराजनगरी -मेळरागः (धीरस्शकशभरणमेलान्यः) ( 1 ) नि ध प नि स रेि ग म प नि रङ्गाभरणः-नृत्ते बन्धः (अब) ध प म ग र स नि ध प यत्र चत्वारि चत्वारि पात्राणि च चतुर्दश। स्थापयित्वा ततःपात्रं प्राचतुष्कामसंश्रितम् । रजनी मेव्यमः (खरहरप्रियामेळ्जन्यः) यत्र युग्मप्रचारेण क्रमात्प्रितिचतुष्टयः । प्रचारयेततश्चान्यत्पात्रं प्राग्वत्प्रवर्तयेत्। ( 1 ) स रि न रि म प ध नि स रङ्गाभरणबन्धोऽयं वीरनारायणोऽदितः । (अव) स नि ध म ग र स मग