पृष्ठम्:भरतकोशः-२.pdf/१९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रन्थ ५१६ युग्मिनी-डेक्कीप्रबन्धः दुर्मनी वृत्तयुग्मेन निबद्ध परिगीयते योगभैरवी-मेलरागः (नटमैरीषेकमन्यः) ( आ ) स रि ग म प ध्र स ( अब ) स नि ध प रि स. मज युद्धप्रवर्धिनी-मेकरागः (कन्तामणिमेलधयः) ( 1 ) स रि ग प ध नि स (अब) स नि ध म ग रि स्र योगमतिः_मेलरागः (नाटकप्रियमेकजन्यः (आ) स रि ग म ध नि स (अष) स ध प म रि ग र स यागलीला-मेलरागः (नायामळवगौलमेलजन्यः) ( आ ) स रि ग र म प नि ध नि प ध स (अव) स ध प म ग र स गर्वाभिमानचपळे भुजफैशाली सङ्गमसेवनपरो विजितारिवर्गः। नानाप्रकारबख्वीर्यमदान्धचक्षुः ज्ञातव्य एष विबुधैरिह युद्धवीरः भार्गवो रामभद्रश्च ससुग्रीववृकोदरः मारुतिप्रमुखाः प्रोक्ताः युद्धवीरा मनीषिभिः । रोमाञ्चस्मितपूर्वभाषणभुजद्वन्द्वावलोकक्षम सोत्साहारुणलोचनोप्रवचनमयः प्रतिज्ञा भवेत् । भ्रूभङ्गाधरखण्डनैरभिनयः स्याद्युद्धवीरस्य तु । योन्यन्तरी-पाठ्यसायां अथ योन्यन्तरी भाषा अभ्यारण्यपद्भवा । नानाविहंगजा चैव नाट्यधर्मे प्रतिष्ठिता । जr: रक्त-ध्वनिभेदः वेणुवीणासो नादो रणेऽसौ ध्वनिरिष्यते । युवरलिका–मेलरागः (हरिकम्बेजीमेलजन्यः) ( ओ ) स रि ग म प म ध नि प ध नि स . (अत्र) स नि ध प म रि ग म रि स मेश्वरः मा -मुखरागः रक्तः कोकनदच्छायः यूप-देशीतालः गपद्ग५७ यूपे । | वीरे रौद्रे च करुणे मददौ रक्त इष्यते । 5४ ऽ ऽ योगगान्धारी–मेल्लरागः (वागप्रियामेरूजन्यः) रक्तः स्यांकहिते रौद्रं करुणे मध्यमें मेढे। (आ) स रि ग म ध नि स (अव ) स नि ध प म ध म ग र स रक्तगन्धारी--जातिः रक्तान्धार्याः षड्जमध्यमपद्मगान्धारनिषादा प्रश अंशाश्च योगचिन्तामणिः मेमरागः (सेनावतीमेघन्य) पवस्वरपरस्तारः। न्यासपरस्तपरो वा मन्द्रः । ऋषभहीनं ( आ) स रि म प ध स षाडवम् । रिधहीनमौडेवितम् । पूर्णावस्थायां ऋषभधैवतयो (अ) स नि ध प म ग रे स रल्पत्वम्। शेषणां बाहुल्यम्। निषादस्यांशत्वाद्बहुत्वे प्राते मया वम् । धैवतस्यानंशस्वादल्पत्वे प्राप्ते वचनाद्वाहुल्यम्। प्र पण५७ योगंप्रदः-हस्तः पांडवे धैवतस्याल्पत्वम् । ऋषभस्य न कदाचिदपि । औडुबिते सर्वेषामीशत्वान्न कस्याप्यल्पत्वम्। उक्तमया शेषण बाहुल्यम्। पताकावर्संयुक्त ऽस्तो योगप्रदो भवेत् न्यासो गान्धार एव । अपन्यसतु मध्यमः। षड्गान्धारय अन्योन्यप्रीतिकरणे सेल्नेऽपि विधीयते । दिः ! तुं सलवार। विधलक्षणमस्या भवति। भृषभादिपुंछेना।