पृष्ठम्:भरतकोशः-२.pdf/१९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५१९ मैनी–गतिः दयितस्य कथारम्भे साङ्गभ विड्भ्भणम् । कूपान्तर्गतमीनस्य निर्मान्तिरहिता गतिः । कर्णकण्डूयनं स्त्रीणां मोघूयितमुदीरितम् ।। यथा तथैव नदति सा गतिर्मेनवी मता। देवेन्द्रः मोटितम्-देशीमण्डलम् प्रपद्भ्यां भुवि स्थित्वा जानुयुग्मेन संस्पृशेत्। भोक्षदः तनः सध्यमभ्रमे गनिहीनबुवः। माहूतळमेकैकं त्रिपताककरवु यम् । म रेि स ध प कुम्भः कृव। तन्मोटितं नमं मण्डलें कथितं बुधैः । -थानकम् सङ्गीतसारकलिकाकरः। भीमदेवस्य पुत्रः। भीमदेवनाम्नो | ऊध्र्वाङ्गलितळः पादः कुञ्चितान्यसमृथितः राज्ञो मन्त्री। स्वर्णकाकर कुलजः। गणितलीलावत्याः व्याख्याता । ऊरोः कुंज्ञितपार्श्वस्य पुरतः कर्कटः करः। मोक्षदेवशब्दः आधारीत्य मेखदेव इति पामरैरुक्तम्। औतरीय प्रथमतृकासु षकार स्खकारयोः विनिमयः असकृदृश्यते तस्स यत्र तन्मोटितामिख्यं कामावस्थासु कीर्तितम् । न्मोक्षदेवः कैश्चिन्मेषदेव इति पठितः। स्वर्णकारडॅलक्षत्वात् मोषकार इति नाम साध्वति केनचिदुक्तम् । दूषणमेव तथा- मोटितीत्ववनम् मिधानम् । अयं श्रीमाळवंशीयाचार्य इति प्रन्थान्ते उक्तवार्जेन पर्यायपाशंझवनं कर्तरीवतु मोटितम्। इत्यपि मन्यते । कलः कै. प. 1300। त्रिपताकाख्यकरयोः कृत्वा शश्वप्रकाशनात् . मोचकम्-कर्णशष्कुल्या मध्यछिद्रे कृतं कर्णभूषणम् । मोहः-चित्राभिनयः भोटक-एकादशाक्षरच्छन्दः आपीतिवियोगाचैः मोहश्चित्तस्य मूढता। अथै है पञ्चामं चैवाप्यष्टमं नैधनं तथा। विक्रियास्तत्र विज्ञेया इन्ड्रियाणां तु न्यता ॥ गुरुब्रूयैकशे पादे यत्र तमोटकं यथा । निश्चेष्टिताङ्गभ्रमणपतनपूर्णनाद्यः (. म्) श्रुत्वा धनगुर्जितमद्रितटे । तजळगा पुरोभागे कर्तरी तु चलिता तु वियोगके ॥ भरतः पुरोभागे पताकौ द्वौ मिलितौ चापदि स्मृते। मुखस्थाने पताकस्तु बद्धश्चेद्यदर्शने । मोट्टायितं प्रियंकथादृष्टयादौ तन्मयात्मता। –व्यभिचारिभावः दैवोपघातव्यसनाभिघातव्याधिभयावेगपूर्ववैरानुस्मरणादयो अनुभावः विभवाः } तस्य निश्चैतन्यभ्रमणपतनाघूर्णनादर्शनादयोऽब्रु- इष्टजनकथायां तन्त्रभावनोथितो विकारो सोट्टयितम् । इष्टजनस्य कथायां लीलाविदशेने चापि । तद्भावभावनकृतमुक्तं मोट्टायितं नाम । आदिशब्देन तीव्रवेदनाशक्यप्रतीकारचौरराजाद्दिव्याघ्राद्य। कमणदेशविझवामधूकाद्युपघातवैरिदर्शनश्रवणादयो गृह्यन्ते । । प्रियतमकथाश्रवणावर्जितकर्णया यन्नवङ्गानि विगृम्भितं तन्मोडूयितम् मोहश्चित्तस्य शून्यत्वं मोहो विचित्रित भीतिदुःखावेगनुचिन्तनैः। सागरः