पृष्ठम्:भरतकोशः-२.pdf/१८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५०६ मेघजनी(भध्यान मित्यर्थः । यथा-‘वेण्यां-शिरः श्व को या द्रपदतनयो वा मेघः पूण । धृतथथादुतायतमू8भः परिमृशे दियल दोषस्य गुणीकरणम् । यदि शस्त्रमुज्झितं इति धिकृतो धैवतो ज्ञेयः शृङ्गाररसपूरकः ।। कर्णवचनेन प्रतिज्ञांत परिपठनस्य गुणयापि दोषीकर्ण विवाद कृतमेव । गृदवं मर्दनं। मृत्परपक्षमर्दनेन स्वपक्षमवति रक्ष । भामरागः अनिवः महांशन्यासषद्धः स्यात् षड्बधैवतकोद्भवः । षड्जतारः समशेषस्वरस्यान्मेघरागकः । मुदुः-श्रुतिजातिः भटमार्गः इथे मन्दा, रतिका, दमा, , इति चतसृषु श्रुतिषु वर्तते। अयं गल्लॉर इत्यप्युच्यते । इष्टकाकीशसाङ्गारशर्कराप्रस्तरादिभिः दोपैहींना मृदो आया। मृदङ्गानां तु सिद्धये॥ मल्लारशब्दे द्रष्टव्यम्। मर्दयेत्सलिलेनाथ भूयो भूयस्तथा मुहुः । मेषतरङ्गिणी-मेल्लागः (Qर्यकान्तमेतजन्यः) पभित्रैते श्लक्ष्णमृद्भिः मृदङ्गान्कारयेदूधः ॥ ( आ ) स म ग म प नि स शुषु तु हृिद्युरप्येवं तया श्वेतातपे तथा। अब) स ध प म रि ग र स पाचयेद्य करीषाग्नौ सुपांश्चोद्धरेत्तथा । नान्यः गौडी भिन्नमतङ्गस्य षड्जेथा धैवतांशभाक् । चवणोद्भाषाया विभाषा रिपवर्जिता॥ मेखला–श्रोणीभूषणम् मेघनादस्स एवोक्तः प्रार्थनायां नियुज्यते । भाषण्याख्यायामिदं त्रावणीलक्षणमित्युकम्। आर्थनाया मेखलावत्परिश्रान्तं मेखलेति प्रकीर्तितम्। नायिकानायकयोरित्यूषम् । मेघनादः--मेलरागः मेधः-रागः लणयुतः कोमलेन मेघनादनु षाडवः। सस्वरादिस्वरारब्धे मवष्यऽपि रिगांशकः । मेघरागो मन्द्रहीन अझशन्यासधैवतः। इम्भीरः प्रतयः इबिर: मेघभाल-चतुर्विंशत्यक्षरद्युम् भतः प्रसक्तो धैवत्याः स्वरपरिकरैः पूरितवपुः परित्यक्तो मन्द्रध्वनिभिरपि शेषस्वसमः । सदा धांशन्यासग्रहणसहितस्तारपदवी कुरथजो मेघो गुरुभिरिदं रागो निगदितः । मेषरजनी-मेढ्रागः ( मायामालवगौलमेलबन्यः ) ( 1 ) स रि म प ध नि स (अव) स ध प म ग रे स . पूर्णमन्द्रेण रहितो न्यासांशम्प्रद्दधेषतः । षड्जतारस्वरसमो मेघरागो निगद्यते ॥ बीरे धांशमदन्यासः षड्ज्ञचैवतिकोद्भवः। गेयो धैनागमे सेघरागोऽयं मनूत्नतः॥ वियुक्ताङ्ग विबुधेन्द्रपूजासन्धानहस्तापिंतपुष्पमालाम् । नीलांबराडम्बरसन्नितम्बिनीं भजामि नित्यं धनमेमरजनीम् ॥