पृष्ठम्:भरतकोशः-२.pdf/१८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५५ सुतश्च शियथा स्वमिदपत्रेऽवसायोगतः । सजला थाहशाश्शब्दः तान्स्थापध कचित्। इत्युक्ते विमृशनीशः स्मृत्वा मुरजोभित । ऊचे च पूर्ववृत्तान्तं तच्छदांसन्न च न्यधान् । ते शब्दाः कीशास्तफ झर्थे यदा तत्प्रसङ्गन तत्पीतपन्नः कीदशकुित्रत ।। शुष्कपत्रोद्भवाः पूर्वमुत्पन्ना भुजेऽपि ते । उक्ताश्शब्दः पञ्चत्रिंशदथ पादः करोद्भवाः । S सुकरः कृते इरस्तपोयुक्त्वा ततस्ते पातयाम्यतः । विभृश्यैवं तपोविन्नरूपं निर्मापबन्धुम् सन्न कैलासशिखरे बने बहुतरश्च सः ध्यानं विसृज्य रुद्रोऽपि पश्यति स्म तपोवनम् । तपोल्लेषि च तद्ज्ञात्वा तत्कृतं ज्ञानचक्षुषा । तपोलोपिनि तस्मिंस्तु कुपितोनियैयैौ ततः ।। रुद्र रौद्रमनास्तं च दृष्टा प्रोवाच राक्षसम्। तपभङ्गोद्यमं कृत्वा रेचे रक्षः क यास्यतः। प्रजन्नित्युक्त एवायं युयुत्सुंईएमापतत्। सुचिरं योधयित्वा तं पशुभरममारयत्। कण्ठपाण्यविहीनं तदहं कृत्वाऽत्यजद्धवि । शिवे स्वस्थानसायाते सार्वी तरहपञ्जरम्। स्रपाद्य मांसलेभेन ब्रूनैनीतं नभस्थले ।। मांसं तत्पखरयं है: किञ्चिद्भक्त्वा तु भारतः । पातितं स्वमुखेभ्यस्तस्मान्तवृकोपरि स्थितम् । आन्त्रबलिभिः संछनं तरुशाखाविलम्बितम् । पुणरुपेन संशुष्कं चर्मोन भुखद्वये निर्मासत्वात्तदन्तस्तु सुषिरं वायुयोगतः शब्दायमानं श्रीकण्ठः शुश्राव ...। तच्छब्दिले समाकर्यं श्रुतिसँौख्यकरं परम्। कौतुकातन गरवेशः तं दी तथास्थितम्॥ किमेतदिति तद्रयं पश्यन् सस्मार तं शिवः। विचिन्त्य स्वहतं पूर्वं वामहस्तेन स्पृशन् । त्रिविध-शब्द उत्पदं तइत्यस्मिन्सनादके कुतुकाद्दक्षिणेनापि करेण प्रहताततः । इत्पन्नो धीत्य शब्दस्तं बधान पुनइिसवः झरेण वामेन परे जम्भे धो इति फुटम् । दक्षिणेन करेणापि मुरजाश्च पुनर्हतान् । जने द्रौमित्ययं शब्दः स चाथ स्वाश्रयं ययैौ । कियत्यपि रते काले प्रवृद्धातैस्समेतरि । विक्षसशम्भुर्मय नवोटजकृते तदा। पलाशस्याप्रपणं शाद्वळानां निवेशनात्। गणेभ्यः कारयामास सर्वस्तत्रोंटलं धनम् । एकदोटजपत्रेषु शुष्केपरि पातितान् । नवदेनाम्बुमिन्द्रंतु शुशवोमायुतो इंः । अनध्याये कविनु स्वधतिर्महति दुर्दिने । अलशयं जगामाथ सलिलानयनं प्रति । तस्मिन् जलाशये यावन् प्रतिष्ठः पाकशासनः । धाराभिर्महतीभिस्तु पूरयन्निव मेदिनीम् । पतन्तीभिश्व धाराभिर्वायुवेगजलाशये पुष्कर्ण्यां पटुः शनदः पत्राणामभवत्तदा । तेषं धारोद्भवं नादं ने म्य स महामुनिः । आश्चर्यमिति भग्नक्षत्रधारितवान् ऊँवनम् ज्येष्ठमभ्यकनिष्ठानां पक्षाणामवत्तायै च। गम्भीरमधुरं हृद्यमाजगामाश्रमं सत ध्यात्वा सृष्टिं मृदङ्गानां पुष्करानवजसतः । पणवं दर्दरं चैव सहितो विश्वकर्मणा । देवानां दुदुमीईपी चकार मुरजांस्ततः आलिङ्गपूर्वकं चैव तथैवाङ्गिकमेव च घर्मणा चावनद्धांतु मृदङ्गाम् दर्दरं तथा । तन्त्रीभिः पणवे चैवमूहापोविदारदः क्षयं चान्यान्यपि त्वथा काक्षथसकृतान्यथा । झलरीपटहादीनि च8नद्धानि तानि च । आतोद्यसमवाये तु यानि योज्यानि वाकैः अतः मृदवम्-वीथ्यङ्गम् यत्कारणाङ्कणानां दोषीकरणं भवेद्विधाकृतम्। दोषगुणीकरणं च तन्मृद्वं नाम विज्ञेयम् । गुणांनां दोषवं दोषाणां वा गुण्डं बध थिते ठम्यम् विवाञ्चितमित्यनेन ऋक्षाद्विशेषमाह । इदं दृस्यन्तरं स्वभ