पृष्ठम्:भरतकोशः-२.pdf/१८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५०४ बद्धे तद्रन्ध्रविन्यस्तैः सीवनम्रक्रियवती । प्रेतार्धधस्थित डोदरपृष्ठावदग्निका ।। क्रियते वेष्टयते मध्यः त्रिभिर्बन्धुईटै सतः। कार्यो गोमूत्रिकाचन्घः तत्र बभ्रद्वयेन च; तथा यथापि नद्धास्ये भवेतां चर्मणी दृढे । कुण्डल्योः प्रान्तयोर्चामकुण्डस्य सन्निवेश्य च । कक्षां क्षिप्वा दक्षिणस्यां ङ्व द्विगुणतां नयेत् । साबलहृितय पङ्कमयीमष्टाङ्गुलायताम् ।। एकविंशबुलायमो मध्ये किञ्चित्पृथुर्भवेत् । अभ्वठंचमुखं वामं दक्षिणास्यं त्रयोदश । एकाङ्गधिके चक्री चर्मणी वर्तुले घने । मध्ये तयोश्च रन्ध्राणि चत्वारिंशात् पृथक् पृथकू ॥ प्रान्ते रन्ध्राणि कुर्वीत तेषामङ्गलमन्तरम् । तेषु रन्धेषु बद्धे च सीवनीक्रमतो यसेत् तस्मिन्वर्धे तु श्रोतव्या पट्टिका फर्फरारिमका। अधश्चोध्र्वं च कर्तव्या पृष्टोदरनिदर्शिनी । मध्यं विवेष्टयेत्प्राज्ञः त्रिभिर्वरैर्हढं ततः तत्र गोमूत्रिकाबन्धं द्विविधं सम्मुखे न्यसेत् ।। प्रान्ते कुण्डलिके कार्यं कक्षाबन्धनहेतवे । त्र कक्षां विनिक्षिप्य सञ्पतो द्विगुणं न्यसेत् ।। श्रोतां द्विगुणिसां कक्षां वर्ल्डनद्धां द्विरङ्गलम् । ऊर्चत यस्य तन्नाम मृदङ्ग’ इति कीर्तितम् । भूति सिी तथा चात्र श्रुदितं च सुचिक्कणम् । पिण्डकं तत्र वामास्ये पूरिकामानने न्यसेत् । तनुमानतया भक्तं सख्यवक्ते विलेपयेत् । ततस्तस्य भवेन्नादः श्रवणोत्सवकारकः । तकारश्च धकारश्च घोङ्कारो हिङ्करस्तथा नकारश्च सदङ्कारो मृदने पाटवाचकः । सर्वतूर्येष्वर्थे मुख्यो मृदो नावशोभनः । अस्य संयोगमासाद्य वाद्ये सर्वे सुशोभते । हैडुञ्जिकस्यानुगताः श्रेष्ठा मालिकाः मृतः यद्वाऽभ्यवस्रजां शोभानुगां न्यस्य कटीतटे । भूतिमिश्रेण भक्तेन चिकरोनातिमर्दनात् । पिण्डिकां पूरिककार बासवते निवेशयेत् बोहणाख्येन तेनास्यं लिम्पेदल्पेन दक्षिणम् । एवं जलधरधानगम्भीरे भवति ध्वनिः । रक्तचन्दनको यद्वा खादिरेऽन्यैरयं मतः । त्रिंशदङ्गुलदैर्धयैश्च पिण्डेबहुलसम्मितम्। एतस्य वासवदन द्वादशाङ्गलसम्मलम् ।। दक्षिणं तु मितं सार्धरेकादशभरकैः । मुनिभिर्मर्दछस्योक्ता देवता मन्दिकेश्वरः निगदन्ति मृदङ्गं तं मर्दलं सुरतं तथा। प्रोक्तं मृदङ्गशब्देन मुनिना पुष्करत्रयम् । अस्त्यन्ताव्यवहार्यत्वान्नास्माभिरुपदर्शितम् । संज्ञमानं तथापीह कथ्यते संभवे तथा ॥ मृदङ्गवादनभर्भः वानस्थ चतुर्मार्गा ईरिताश्चन्द्रमैौळिना घट्टिताख्या विकृष्टा च गोस्लप्तिका ततः । अङ्गं मृदो यतवैष मृदस्तेन कीर्तिताः । मथनादथ मुचुर्म मेनिरे ह्यनयोः परे । नb मृदङ्गलक्षणम् निर्वोषधीजवृक्षोत्थः पिण्डे ह्यङ्गलसम्मितः। एकविंशस्थङ्कलः स्यादै नैं वामे भुखे पुनः । चतुर्दशाङ्गुलानि स्युः दक्षिणे तु त्रयोदश घनं यस्य मनायथ्यपृथुरेकडूळाधिके मृदङ्गोथतिः मृदङ्गढक्कानिवनलिवलीपटहृदिकः मुरजस्तु मते जैने जातश्शवान्महानिधेः॥ लोके तु स्वयमीशेन स वाद्यो मुरजः कृतः कथं रुद्रेण तद्वधं मुरजाख्यं विनिर्मितम् । कथं पादाख्यया वर्णा न्यंस्तास्तस्मिंश्च बन्धिनि। कैलासाद्वैौ स्थितं रुद्रमन्यदा ध्यानतपरम् ॥ ज्ञात्वा स्वघातकमिति तन्नागान्सुरासुरः प्राप्तत्रद्वरं मां तु में हन्तुं कोऽप्यलं परः । . वक्ताभ्यां चर्मणी वृत्ते वलये.प्रतियोतयोः चत्वारिंशgथश्रन्ध्राण्यङ्गलान्तरवर्ति च।