पृष्ठम्:भरतकोशः-२.pdf/१८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५०३ भरतनगां गणः । शृङ्गाररसमाश्रित्य रागे मालवकैशिके । पंकयसंडे विमलजले। पङ्कजषण्डे विमुञ्जके । मुमसवीं-स्त्री स्त्रेस्पोदरो भग्ननसा तनुजङ्ग बर्नाप्रया। चळनिसर्जनचना चपला शीघ्रगामिनी । परित्रासपरा भीरू रोमश गीतलोभिनी । निवासस्थिरचित्रा च भृशसत्बाङ्गला स्फुचा ? इयै भरतमते सुरदयितेति कथ्यते । मृगनन्दनः—मेरागः (मेचकल्याणीमेलजन्यः) ( आ ) स रि ग ध नि स . (अब) स नि ध म ध ग रे स मृगाङ्कः--देशीतलः मृगदं दृख्षुर्मतः मृगाङ्कमण्डनः देशीतलः लघुर्नसै। दूतो छधुर्द्धते लघुबेंते लघु । नसी' हुतो जनो छोरो मृगाङ्कमण्डनाद्ये ॥ मृगप्लुत-चारी एवं छंत्रितमुह्योद्धृत्य भूमौ निपातयेत् ।। अन्यमङ्गितजङ्गान्तं पश्चाद्देशे विनिक्षिपेत् । यत्न सा कथिता चारी नृत्तबिद्रॅिगनुता । एनां चार्गं प्रयुञ्जीत विदूषकपरिक्रमे । 31 मात्र मृगविद्धः-इतः मृगशीर्षाभिधौ हस्तौ श्लिष्टाश्वबिद्धवक्कतः । मृगाविद्धांविति प्रोक्तं योज्यौ बादभूगार्थके ॥ रिसरः देशीचारी मुहुर्मुहुस्समुञ्चय प्रसार्य चरणौ यदा। महीतले निपात्येते तदा ज्ञेया मृगजुता ॥ मृगी–गतिः मृगवमनं वेगातिपताककरें वहन् पुरतः पार्श्वयोश्चैव यानं मृगगतिर्भवेत् । वेमः मृगराट्-दशतालः मृगराडिति विख्याते दूतात्संकीर्णः भवेत्। भृगीव चकिताबेंय स्वनुरागमनोरमा। प्रोक्ता मृगगतिस्सैव नित्यसौन्दर्यवर्धनी । मणः मृगशीर्षः—इस्तः सर्पशीर्षकरस्योद्धे यदङ्गष्टकनिष्ठिके। यस्य द्वितीयषषु लकारसंज्ञौ चतुर्थकं चैव । मृगशीर्षस्तदा हसतः सत्वधो वदनं भवेत् ॥ धृत्य भवन्ति पादे गुणि चान्यानि सा मृगी नाना ॥ नायिकानां मृगी कार्या पर्वतोद्यानदर्शने । अचेह सांप्रता`धृत्तानोद्यतक्षपातने । हिन्दोलाख्येन रागेण चतुरश्रचतुष्टये । गण्डादिक्षेत्रसंस्थस्तु गण्डादिवेदमार्जने शाः दाणि पसंखोभिदाणि पुष्पाणि चुक्तयूपाणि । । एतानि वा संक्षोभितानि पुष्पाणि निभृचचूतानि। भृगशीर्षे तु काङ्लो एथवा मृगशीर्षच अत्र णिपद मित्राणि णिवुताः द्वितीयचतुर्थषष्ठगण बगशः । मृगशीर्षाभिनयः काङ्गलहस्तेन कर्तव्यः मृदङ्गः--अनद्धम् बीजवृक्षशरीरोऽबै कंठेरैः सुदृढीकृतैः। चर्मणानद्धतुण्डोऽसौ ब्रह्मणा निर्मितः पुरा ।।