पृष्ठम्:भरतकोशः-२.pdf/१७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४९७ % © सहज प्रसन्नश्च रक्तश्याभस्तथैव च। सुखारी–मेरमः मुखरागोऽत्र कथितश्चतुर्धाऽभिनयं प्रति । लषभः कोमलं यन्न गFधारः पूर्वसंश्चकः । मुखदार्था बैबतोद्वाहो निधौ पूर्वोरूयमी । आरोहे गनिईनायां न्यासांशौ षड्जपञ्चमौ । सुखरी–देशीतालः सर्वदा गया। अविलः समे ली दो विरामन्तौ मुखरीति प्रचक्षते। दामोदर , पूर्वेति--श्रुतिद्वयपरित्यागात् पूर्वशमदेन मन्यत इत्यहरि छता परिभाषा -मार्दलिकः बुखारीरागध्यानम् वाद्यप्रबन्धनिर्माता गीतादनकोविदः। शिखण्डधम्मलमिळद्वीिप ऊहान्वितश्च सरसो नृत्तशिक्षाविचक्षणः । प्रपञ्चयन्ती चळदनीभिः। अर्धाङ्गभूतो नर्तक्या रङ्गभूमिविभूषणम् । चतुभुजा वाचकानञ्च कुर्वन्नृत्तानुगं धावं सरसैर्वाद्रकैस्सह । मुखारिका चन्द्रमुखी विभाति । सुसंप्रदायशिवान् भुखी परिकीर्तितः । सुखवरी- रागः ( सीर्णः ) सैन्धवीतोडिकायोगात् समुत्पन्ना मुखावरी । पुखारिः मेलरागः ( खरहर्म्यामेलजन्यः (आ) स रि म प नि ध स (अव) स नि ध प म ग र स भन्न / मुख्या--(भाषा) तन्न भाषा समाख्यात मुख्याऽनन्योपजीविनी । सखीद्वये इस्तयुगं च द्वा प्रसर्पयन्ती मछाळसेन । सुग्ध-दर्शनम् मन्दारमालाङ्कितकण्ठभाग ध्यायेन्मुखागें सततं मनो से। | भ्वभावयोकितं मुग्धं भावगर्भमपि छलात् ।। दातनयः भावगर्भमथ व्याजास्वाभाविकृमिव स्थितम् । दीनं यत्र तदिदं भुग्धमित्यभिधीयते । सुखारी–मेलकर्ता की चतुःश्रुतिवृषोऽन्तरमेषशुद्ध क्रौञ्चावनप्रियचतुह्यकैश्यदन्ति आरोहणे त्वजनिषादविसर्जनं स्यात् तस्मान्मुखारिरियमौडुवपूर्णजातिः । शुद्धास्समपाः। चतुःश्रति रिधौ। अन्तरकैशिकी गनी ॥ आरोहे गनित्यागः । परमेश्वरः मुग्धमधुसुदनहंसीडः-ऽप्रबन्धः रागो गण्डकृतिर्यत्र प्रतिमण्डपुरस्कृतः । आभोगान्ते तथा पाटस्खरैः पञ्चगणाङ्कितैः ॥ शृङ्गाररससंपूर्णः कृष्णकेलिविराजितः । मुग्धमधुसूदनाग्रो इंसनः प्रथन्धरा ॥ यत्र शुद्धास्वरास्सप्त भवेयुश्चित्तरञ्जकाः । स स्यान्मुखरिकामेर्लः संजातीयो भवन्यतः । सन्यासांशगुहां पूर्णा मुखारी गीयते सदा। कतिचिद्मकैर्युक्ता। कष्टसाध्या सुबुद्धिभिः । मुग्धा-नायिका मुग्धा नवब्यः कामा रते वामा मृदु कुषि । यतते तिचेष्टसु पत्युर्घडामनोहरा।। अपरा इत्येव न बद्ध क्रियाप्रिये । श्रीक सारलयः 84