पृष्ठम्:भरतकोशः-२.pdf/१७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४९३ भिथ्याध्यवसाः -मेलरागः ( सेनादसीमेलजन्यः ) (अ ) स रि ग म प - स . (अब) स नि ध म ग रि - स माहूरी-- Hः भिन्नषज्ञाभिधानम्य रागम्याब्रे समुन्द्रमा । थैवतांशग्रहन्यासा गतारा माहुरी तथा। गुर्वाद्याज्ञा विधाने स्यात् विनिभे विलोक्यते । मध आद्ये चतुर्थमन्यं च गुरूण्येतानि यस्य तु। गायत्र्यधिकृते पादे ज्ञेया सा मालिनी यथा । । (उदा) ओह समागयो (छाया) येन समागत `वतांशग्रहा पूर्ण स्थाने चान्दोलिता भवेत्। षट्जपीडनकम्पाढ माहुरीत्यभिधीयते ।। सगेश्वर माङ्गरिः-मेल: (धीशङ्कराभरणमेलजभ्य:) ( आ ) स म ग म रि ? म प ध नि स ( अच) स ध प म रि ग म स पञ्चमस्य प्रथमा श्रुतिः। माल्यम्--अलङ्कारः चेष्टिमं विततं चैत्र सात्यं प्रन्थिमं तथा। मातृश्वरम्--करणम् प्रलम्बितं तथा चैव माल्यं पञ्चविधं स्मृतम् ॥ यत्राश्वक्रान्तकं स्थाने मुहुः पादौ च कुट्टितौ ।। भरतः । चतुरस्नौ की पूर्व रेचित भ्रमितौ पुनः । बेट्टिमं तृणवेष्टनया निर्मितम् । बहुमालावेष्टनकृतं वा। विततं। बळिता व अटी शीघ्रमेतन्माहेश्वरं भतम् । आवेष्टिताभ्योन्यश्लिष्टशलासमूहात्मकं वस्त्रधारणभयेन जम्भितं वा। संघात्यं आस्यच्छिद्रान्तप्रक्षिप्तसूत्रम्। बहुपुष्पगुच्छ मिथुनहस्तः म्भितं वृत्तं वा। प्रन्थिममिति । अन्थिभिरुन्भितं प्रांळम्बितं व्यत्ययाभिमुखीभूतौ सूची मिथुनभाजने ।। बाळादिपर्यन्तव्याप्तिकं कः मिथोंऽसवीबाद् माषधातः---शीताङ्गम् गीते द्वादशक । भाग- | पार्वे क्रमाद्विहितमण्डलः एकः करोम्यस्य स्कन्धदेशभुजुर्गतः माषघात इत्युच्यते माषः द्वादशे निवृत्तस्सन्निजे तस्मात्संहननं गुणनं यस्येति स साषघातः। मिथोंऽसवीबाई तत्कथ्यते चाळकं था ।। नित्यसमुद्यतनानाप्रहरणबन्धकरनिवहम् । नित्यमनादिं सुरबरजननं परमं तेजम् । इति साषघातः | मिथ्याध्यवसायः--&क्षणम् अभूतपूर्वेयंत्रणैः तुल्यस्यार्थस्य निर्णयः स मिथ्याध्यवसायस्तु प्रोच्यते व्यलक्षणम् । गन्यः माहाजनिक-गीतक्रम् अपारमार्थिकैरेवाथैः तचुल्यस्यचनुभूतस्यार्थान्तरस्य इदमेवान्ताहरणं महता प्रकर्षेण तत्पाद्यतः। इति माहाजनिकम् ।। वक्तव्यापारे सति निश्चयः सोथं मिथ्याध्यवसायः। यथा-- नान्यः | यो दुर्जनादिति श्लोकः । काव्यलक्षणमित्यनेन काव्येषु लेवि यसबाहुल्यमवश्यं भवतीति दर्शयति । अन्ये तु पठन्ति भाहिरी-रागः पञ्चमांशग्रहन्यासा स्थाने चान्दोलिता भवेत्। विचारस्यन्यथा भावः तथा दृष्टापदृष्टयोः । निषातिरिबोपेता माहिरी कलइषश्च । .. सन्देशतकल्ल्यते यत्र स विज्ञेयो विषर्ययः। ममेवः