पृष्ठम्:भरतकोशः-२.pdf/१७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अल्वी ४९१ मद्ध --प्रथम अठं मतं मलवौशिकस्य था. उदीर्य भलत्रश्रीत भालबर्केशिकाम् । समस्वरस्तु संपूर्णः षडजे स्यात्तारमन्द्रयाम् । षडशन्याससहितो रागोऽने परिकीर्तितः । न्यसांशषड्ज च सतारमन्द्रा । समस्खरा पूर्णतनुः प्रगेया बीरेऽङ्गते वा किल मालवश्रीः । अङ्गी तु माळवदेस्यात् कैशिकरस्य समसचराः। मालबश्रीरंशे न्यासे तारे भन्ने च षड्जयु । सेवा हर्षपुरीत्येके शुद्धमध्यममूर्छना शृङ्गारविषयः कार्यः प्रयोग उभयोरपि ।। मालश्रीरागध्यानम् छीलारविन्दस्य दलानि बाला विभावयती समुदेक्ष्यष्टिः । गलूरवृक्षस्य तले निषण्णां शोणा मृदुः माछबशीः प्रदिष्टा अस्रक्पलपाणेिरेपी मन्दस्मितोद्भासितगल्लयुग्मा । स्वैरे निषण्णा सहकारमूले विभाति निलं किल मालवीः । मालवीश्च रागङ्गा पूर्णा सत्रयभूषिता। मुछेरोत्तरमन्द्रस्था। भृङ्गाररसभण्डिता । दामोदरः मालवादेर्भवेदनं देशीकर्य समधरा । सम्पूर्णा ताश्मंन्द्रस्था षड्जस्वरविराजिता । पद्मजांशन्यास संपन्न मालवीरियं मया । अयं रागः हर्षपुरीव शृङ्गारे विनियुज्यते । जयदे -राग: धनिहीना नु गान्धारे बहुठा बीचैबेलितैः गमकैरंशकन्यासप्रहृषड्ज्ञा तु माळवा । नमः रङ्गः धैवतनिषादरहिता गान्धारसमुत्कटा च पञ्चमवारिका। मालबकैशिकजनिता मधुश्रवा माळवेति विख्याता । तारषड्जग्रहा सन्दंषङ्गन्यासा समस्वरा । रसे वीरेड्डते तस्माज्जाता मालवकेशिकात् । हेमन्तश्चिमे यामे मालवीः प्रगीयते ।। साळवा धैवतशा स्याद् द्वथा सरगमैरिथम् । धमन्द्रा रासकप्राध्या भिन्नषड्जसमुद्भवा । भधाङ्गरागः दृक्कौशिकभाषा या माळवा तत्समुद्बा । मालवांशग्रहन्यासनिषादा सङ्गतौ रसौ । रिचैवाक्षान्तिमे यामे गेयाह करुणे शुचौ । केचिदैवतमप्यस्य अद्दांश प्रतिजानते । मालवशः आता । शरदोया मालवकैशिकात् एषा षड्जप्रहन्यासा पार्वतीप्रीतिकारिणी । आरायण: आर्षभधैवतीवर्जिताः शुद्धजासथः कैशिकीजातिवथ्थाः इयं मालिवधेः मालुसीत्युच्यते -मेलरागः रिहीना मालवीः स्याच्छुद्धमेलखरोद्भवा। सध्यमादिखरोद्वाहा धांशयुक्तेऽन्यथा स्मृता । मतरैया अहोबिछ; -(श्रीरागमेलः) पूर्णा षड्जलयोपेता माळबीसवा भवेत् । रिधाप रसशृङ्गारबर्धन चित्तरञ्जनी -विभाषाः मध्यसांशा धैवतान्ता विशेष मालवी मता। पूर्णा माळवदेशोधा चिन्तामते नियुज्यते । तथा सतङ्गमुनिन भिन्नषी समीरिता। संपूर्णाशग्रहन्यासधैवता भूयसी पुनः । सरिनैश्च प्रयेगाड़ी टककेशिकसंज्ञिनः । रागस्य साम्ययोगेन विभाषा मालवाभिधा ॥ कुम्भः