पृष्ठम्:भरतकोशः-२.pdf/१६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८६ मार्गक्री भरत. एतद्धं घर्षणे तु तद्धं चानुघर्षणे। -सङ्गीतभेदः एतद्धं स्वरे प्रोक्तं सूक्ष्मसस्वार्थवेदिभिः । स्वरा प्रामस्तथा जातिर्वर्धमानादिगीतकम्। आलापादिक्रियाबद्धे स तु मार्ग इति स्मृतः।। दक्षिणादि नवानां च तालमानी नियामकाः । पात्रं देवः इतरेषां त्रयाणां च जिह्वाया स्वरतो मतः । मार्गितत्वद्विरिञ्चेन प्रयुक्कवतथर्षिणा। ते द्वादशविध मार्गा अस्माभिरुदितादशुभाः । महोदयनिमित्तत्वान्नियतो मार्ग उच्यते इति-(नियामकाः-आपका इत्यर्थः) ऋषिणेति--भरतेनेत्यर्थः ) अनुव्रतः द्तलज्बोरनन्तरं विरामरूपेण वर्तते । न स प्रत्येकं गभसन्ध्यङ्गम् नाळाप्तम् । चतुर्भागादयः पञ्च न तालाङ्गानि | स्वार्थवचनं मार्गः अच्युतः मार्गः-तालप्रायः । यथा -रनवल्यां वासवदत्तया चित्रफळके दृष्टे विदूषकेन यत्क्षपटवचनमुक्तं तद्विसृश्य काञ्चनमालथोक्तम् देवि कदापि झियसमूहरूपयः कलायाः स्थानमेव यत् । गुणक्षरमपि संभाव्यते इत्युक्तम् । वासवदत्ता अयि जुके तालभार्ग इति प्रोक्तः स चापि बहुधा स्मृतः । बसन्तक खल्वसौ इति समयानुसरि परमार्थाचितमाह। मार्गाः स्युस्तत्र चत्वारो ध्रुवश्विलश्च वार्तिकः । तत् सर्वथैवचनम् । दक्षिणश्चेति तत्र स्थान् ध्रुवके मात्रिका कला । तत्त्वार्थकथने मार्गः । शेषेषु हे 'चतस्रोष्टौ क्रमान्मानः कः भवेत्। कलेति चित्रवार्तिकदक्षिण एव मार्गाः। | वचनं सामान्येनोच्यमानं प्रकृतार्थेन लुथुः। भरतमते परमार्थस्य यत्संबध्यते dळकलाविलासे अभिनयः रामचन्द्रः चित्रश्चित्रतरश्चैव तथा चिलतम पुनः वास्तवार्थकथा मार्गः । अतिचित्रतमश्चैव तेषां रूपमुदीर्यते । इत्युक्तम् । मार्गवश्व प्रसिद्धत्वात् परमार्थे मार्ग इति व्यपदेशः। अभिनव सङ्गीतविद्याविनोदे तु दक्षिणचातैिश्यां साकं चित्रादिभिः पुष्करवावेषु वाक्करणाक्षरकरणसंयोजनप्रकार । षण्मार्गाः कथितः। अस्माभिस्तु मार्गाः द्वादश मिरूप्यन्ते तत्र दक्षिणमार्गस्थ मात्रष्टकमुदाहृतम् । --लक्षणः वर्तिके तु चतुर्मात्रः चित्रमार्गा द्विमात्रिकः क्रियासमूहुरूपायाः कलायाः स्थानमेव यत् । एकमात्रश्चित्रतरो हृतश्चित्रतमे मतः । तालमार्ग इति प्रोक्तः स चापि बहुधा स्मृतः ॥ अतिचित्रतमे मर्गेऽजुह्वतः परिकीर्तितः । मार्गजयन्ती-मेलरागः (हरिकम्भोजीमेलजन्यः) चतुर्भागे तद्धं स्यात्पलांशकलिकाकृतिः । (आ) स रि स ग प ध नि स गुदी तदर्धभागोऽनुत्रुटी स्यातु तदर्धकम्। (अव) स ध प म ग म रि ग म स. एतदधे घर्षणे तु तद् चतुषर्षणे। मार्गताडी-मेल्पगः एतदर्घ स्वरे प्रोक्तं सूक्ष्मतत्त्वार्थवेदितेिः ।। स तमायें चित्रचित्रतरचित्रतमवार्तिकदक्षिाः पञ्चमार्ग तोड्य पंहीनायां कोमलाख्यौ रिधौ स्मृतौ । सन्यास मध्यभांशः स्यान्मूर्छना तत्र धादिका । शंयुकम् अच्युतरायः प्रवर्गाया। अहोबिल |