पृष्ठम्:भरतकोशः-२.pdf/१६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५८५ माघाराध्यानम् मास्त्रधन्याशीमेल(खरहरप्रियामेन्यः लिचित्ररचलाङ्गधारिणीं ( ओ ) स रि म प ध स फळलोचनसमीपवासिनीम् (अब) स ध नि ध प म ग र म ग र क्ष आरसालतरुमूलसंस्थितां मारवां मनसि चिन्तयामि ताम् ॥ आरुधत्याःि—मेरुः ( अ) स ९ ० ० ग म ५ ए ध ९ ० ० से. मारविः-मेलगः (कीरवाणीमेलजन्यः) (अब } स नि ९ ६ ध प रे म ० ग र ९ स ( आ ) स रि ग म ध नि ध म प ध नि स (अब) स नि प ग र स’ मंगः--तलमणभेदाः मार्गः स्युस्तत्र चत्वारो ध्रुवश्च वार्तिकः। मार–मेलरागः दक्षिणश्चेति तत्र स्याद्धंबक मश्रिका कथा । ( आ) स ० ० ग ० १ २ प ९ ० नि २ स शेषेषु चतस्त्रोऽप्रै क्रमान्मात्राः कला भवेत् ॥ अब } स % नि ध % प • च • गम रि ० स अत्र कलात लयुः । इदं शाङ्गदवमतम् । तालुकाविलासका स्थः यथा - भारार्ध्यानम् देशीयोग्याः प्रदर्यन्ते मार्गाश्चत्वार एव हि । इन्दुमुखी कनकाभा दीर्घलम्भात्क्रतुळाचलदृझ चित्रश्चित्रतरश्चैव तथा चित्रतमः पुनः अरुणाम्बरा नृपवरान् स्वरयन्ती मरवी समिते ॥ अतिचित्रतमश्चैत्र तेषां रूपमुदीर्यते खमिते-युद्धार्थम् । सोमनाथः सङ्गीतविद्याविनोदे माहेरली–मेलरागः ( खरहरप्रियामेलजन्यः) दक्षिणो वार्तिकश्वित्रः तत्र चित्रतरः स्मृतः । तथा चित्रतमंश्च स्यादतिचित्रतमो भतः ! ( आ } स में रि ग म ध नि स . (अब) स नि ध प म ध म रि ग रि स षडेवं कथिता मार्तस्वरूपं निरूप्यते । इत्युक्तम् । माह--मेलरागः दक्षिणो वार्तिकश्चैव चिदधिकतरस्तथा । शुद्धस्वरसमुद्धृतो गान्धारोद्रहसंयुतः तथा चित्रतमश्चैव ह्यतिचित्रवसस्तथा । । आरोहे त्यक्तधो ज्ञेयो गान्धारच्यांवितोदितः । चतुर्भागस्त्रश्चैिवानृष्टिर्वर्षणस्तथा। अप्रस्थानसंयुक्तः पुनःस्वस्थानसंयुतः। अनुषर्षणकश्चैव स्लऍशापि प्रकीर्तितः । आन्दोलितनिषादाद्यो मारुर्धान्दोलितो मुहुः । सर्वेषां मतमाश्रित्य मार्ग द्वादशधा स्मृताः। साये गेयः । एतेषां मार्गभेदानां कलभेदान्प्रचक्ष्महे । मारुती_कला तदर्धार्धार्थभेदेन शास्सप्रश्नतः चतुर्विलासेषु शिरो निधाय नभोगतैर्येषु कराञ्चिपलैः । तत्र दक्षिणभार्गस्य मात्राष्टकमुदाहृतम् । णि चोद्धामयतो हि सैव प्रोक्ता कलेयं फिछ मारुतीति । । वार्तिकं तु चतुर्भात चित्रश्रमाणं द्विसानिक। एकमात्राश्चित्रतरो धृतश्चित्रनाभो मतः ॥ मारुनः-मेलरागः (मायामालवगौलमेलबन्यः ) अतिचित्रतमे भर्गेऽनुवृतः परिकीर्तितः (आ) स रि म प नि स चतुर्भागे तद्वै स्यात्पलालकलिकाकृतिः । (अब) स नि ध प म ग में रि स मरी . अहं तथभागोऽब्रटी स्यानु तदर्धकम् ।