पृष्ठम्:भरतकोशः-२.pdf/१६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

महाराष्ट्रों ४८७ महासन्निस्तु विज्ञेयो द्रतत्रयं व्युद्वयम्। दूतश्शरो हुतौ ळ्श्व दूतो लत्रयसंयुतः । अतः परं महाराष्ट्रपूर्विका गुर्जरी पुनः। न्यासांभूतलधौ मग्दुधभवर्जिताः। पवमस्वरसंव्वता समाख्याता मनीषिभिः । १० ० ० ॥ १। ७ । ९ ।। महासनितालोडुषम्-देशीनृत्तम् महासन्नितु विज्ञेयो हुतवीं लघुयम्। गूर्जरी स्यान्महाराष्ट्र रिन्यासांशा च ताडितां । द्रतश्शरो दूतो लश दूतो लक्ष्यसंयुतः निमन्द्रा च पीनेयं वत्सवे विनियुज्यते । जगदेकः ? महसन्योडुपं प्रोक्तं तालेननेन सूरिभिः -रागमः महितम्--दर्शनम् पश्यमेनोज्झिता मन्द्रनिषादा ताडितोत्सवे। गीयते रिषभान्तांशा महाराष्ट्री तु गुर्जरी रम्पी ! यद्दर्शनान्मलो जन्तसर्वस्य महितं भवेत्। --प्रथमसर्गः महिषसत्वा-स्त्री अपञ्चम महाराष्ट्री गूर्जरी ताडितस्वरा। स्थूलपृष्ठाक्षिदशना तनुपवदा स्थिरा। रिषभांशन्यासयुक्ता निमन्द्र गीयते बुधैः हरिरोमबिता रौद्री लोकद्विष्टा रतिप्रिया । किञ्चिदुन्नतवता च कळक्रीडावनप्रिया महालक्ष्म-तानः बृहळ्ळाटा सुश्रोणी माहिषं सत्यमाश्रिता । गान्धारग्रामे मदीयतानः म प नि स रि ग नान्यः मही-क्षुधावृत्तम् (अष्टाक्षरम् ) महावलः-( वर्णालंकारः) यदि च खलु षट्काल्लघुगण इह आदितः यथा-सर्गिरि, सरि, सरिगम, (१) रिगसग, रिगमग, पुनरपि च सप्तमं लघुभवति सा मही । रिण, रिंगमप, (२) गमपम, गम, गमपध, (३) सपधष, (नसलगाः) बहुकुसुमसोहिये अप, मपधनि, (४) पधनिध, पध, पधनिस, (५) महुरी-गः प्रतापसिंहः अथोच्यते महुरिका भिन्नषड्जसमुद्भवा ।। महाव्रतः-तानः मन्द्रभग्धैवक्तन्यासा धैवतांशमा तथा। रि-लोपः। षाडबः. गान्धारतारा गीतशैर्महुरीति निरूपिता म ग स नि ध प कुम्भ: महाव्रतिकः-जानः महेन्द्रः-देशीतलः महेन्द्रं पलगा छघुः ऽ।ऽ। मध्यमममे नारदीयतान ५ ध नि स रि म गन्यः महेश्वरः--देशीतालः महासनिः-देशीतालः। तगणश्च दूतश्चैव ळञ्जयं च महेश्वरे । महासन्नितु विज्ञेयो दुद्वर्यं च ळ्षुद्भयम्। हुतशरो हुतौ लश्च द्रको वै यत्र सम्मतः। महोदयः-देशीतालः केचिदेनं प्रशसन्ति प्रमानयुतो भवेत् । दुरौ दौ द दगौ हृतौ द्वौ गुरुतौ। हुतै गुरुच्युत्त्रयं दूतौ सुतौ महोदये । शमोषः. 25.भन्नः। 8 भात्रः ० ० ० ० ० ०॥