पृष्ठम्:भरतकोशः-२.pdf/१६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५७९ महाराष्ट्र यस्मात्परोऽस्ति स महान् स न चेदल्प एव सः दूतस्यानुद्रुतापेकं संहत्यं यद्यपि स्थितम् । तथापि चतुरलेऽस्मिन् प्रस्तारे सोल्प इष्यते । अबुद्धृतस्य प्रस्तरयाह्यस्त्वचतुरङ्गकं । महद्देव ऋतं शश्वद्रूपं शश्वदनुद्रतम् । गुर्वादिकं तु त्रितयं महदमं च जायते ॥ महल्दः-वंशः महानन्दाभिधे वेशे दुण्डमानमुद्दीरितम् । साचंयुकाधिशाष्टत्रिंशद्भःसदा । मध् शाहूजी क्षेत्रं मुभयतालाभ्यरन्ध्रयोः । सपालयधीतर धष्टन्धभितिः पृथङ् । सग्नरन्ध्रान्तरालेषु नशीलकंपृथकू ! सयूकात्रितयं रभ्रष्टके सामनेमयोगतः । सयवतयं सर्व शेयः स्याद्द्रवंशश्रत् । महद्दिष्डम्-लाग्नम् उलथा चरणद्वन्द्वसन्तराले यदा भवेत् । अधश्शपदद्वन्द्वमूध्वं च वलनद्वयम् । भूतले सन्मुखं पाते महद्दिण्डं तदुच्यते ॥ महामन्दिी मेलापः शुभपन्तुवालीमेलजन्यः ( आ } स म ग म प ध नि स ( अत्र) म ध नि ध म ग रिं स महाकाली–धृतिः तारमध्यमस्थ प्रथम श्रुतेः गणास्सगणचैत्र नगणो भगणस्तथा । सगणइचेति विज्ञेया महामर्मास्यतालकं । 20 मात्राः म्हचरः मण्डलादिप्रचारो यः स मह्मचारिरुच्यते । शारदातनयः महारम्भा--अवनद्धे जलिः अवपाणिकर्णयुक्तं कुरवन्दं मध्यलयतुल्यम् । बाहुं द्रतलयमन्ते जातिः मा स्यान्महारम्भा । रौद्रः प्रचरणाच्चापि भदाचारीति कीर्तिता । म -पुष्करत्र/छे जमिः सर्वान्तःपुररक्षायामयशस्वल्ययनादिभिः । या नित्यमभिनन्दन्ति ज्ञेयास्तासुमहत्तराः। अवपाणिकरणयुक्तं कृत्वाने मध्यलयतुल्यम्।। वाद्य द्रतलयमन्ते ज्ञातिरसा स्यान्महारम्भा ।। भतः १५I«५८ः पटुकलकखटासिति यावक्षरैस्समायुक्ता अधमस्त्रीणां प्रायः संरम्भा नाम सा तिः। महादेवी तन्न मूर्धाभिषिक्ता या कुळशीलविभूषिता । सभतुल्यचरित्र च मध्यस्थ तेधवर्जिता ।। अनीष्र्या नृपशीलश। समदुःखसुखस्पदा। शान्तिस्वरस्ययनैनित्यं भर्तृमङ्गलकांक्षिणी ।। पतिव्रता क्षमायुक्ता अन्त:पुरहिते रता। एमिर्गुणैस्तु संयुक्त महादेवी प्रकीर्तिता । महाराष्ट्रगूर्जरी--उपरत्झरागः अंशे तु रिस्वरा मन्द्रनिषादा वाडितेतरा। उत्सवे पञ्चमत्का सा महाराष्ट्रगीरी अषप्तव्यान्यवाप्तानि यस्य सर्वाणि देहिनः परोपकारव्यसनी स महानभिधीयते । भयविवेकः -र): उपागा रिषभाद्या महाराष्ट्री च गूर्जरी । चात् अंशन्यासयोरपि रिषभः सुचितः।